पृष्ठम्:रुद्राष्टाध्यायी (IA in.ernet.dli.2015.345690).pdf/१८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अय्यायः १. ] भाष्यसाहिता | ॐ येनेत्यस्य ऋष्यादिविनियोगः पूर्ववत् ॥ ६ ॥ ८८ भाष्यम् - ( अपसः ) " अप इति कर्मनाम " [ निघं० २ | १ ] अपो विद्यते येषां ते स्वपस्विनः कर्मबन्धः सदा कर्मनिष्ठा इत्यर्थः । ( धीराः) धीमन्तः (मनीषिणः), मेधाविनः ( यज्ञे ) यज्ञकर्माण ( येन ) मनसा सता (कमणि) कर्माणि (कृण्वन्ति) कुर्वन्ति मनःस्वास्थ्यं विना कर्माऽप्रवृत्तेः केषु सत्सु ( विदथेषु ) ज्ञानेषु सत्नु विद्यन्ते ज्ञायन्ते तानि विदयानि तेषु यज्ञसम्बन्धिनां हविरादिपदार्थानां ज्ञानेषु सत्स्वित्यर्थः । ( यत् ) यश्च मनः (व्यपूर्वम् ) न विद्यते पूर्वोमिन्द्रियं यस्मात्तदपूर्वम् इन्द्रियेभ्यः पूर्व मनसः सृष्टेः । यद्वा अपूर्वमनपरमवाह्यमित्युक्तेर पूर्वमात्मरूपामित्यर्थः यच्च ( यक्षम् ) यष्टुं शक्तं यक्षम् यच्च ( प्रजानाम् ) प्रजायन्ते इति प्रजास्नासां प्राणि- मात्राणाम् (अन्तः) शरीरमध्य आस्ते इतरेन्द्रियाणि वहिष्ठानि मनस्त्वन्नरिन्द्रिय- मित्यर्थः । तादृशं मे मनः शिवसङ्कल्पमस्विति व्याख्यातम् [ यज० ३४२ ॥६॥ माघार्थ-कर्मानुष्ठान में तरपर बुद्धिसम्पन्न मेधावी; यज्ञ में जिस मनसे ससमकमको करते हैं को प्राणिमात्र के शरीरमध्य में स्थित है अयति इन्द्रियवाह्य और मन अन्तर में स्थित है यज्ञ- सम्बन्धि इति भावि पदार्थों के ज्ञान में जो अद्भुत वा सबसे प्रथम वा आत्मरूप पूजनीयभावसे, स्थित है वह मेरा मन कल्याणकारी धर्मविषयक संकलपवाला हो ॥ ६ ॥ मन्त्रः । - यत्प्र॒ज्ञान॑मुत चेतु॑तो॒धृतश्च॒ यज्योति॑िर॒न्द र॒मत॑म्प्र॒जासु॑ || यस्म्मा॒ान्नऽकुतेकिञ्चनक- मम॑यते॒तन्मे॒मन॑ = शि॒वस॑ङ्कल्पमस्तु ॥७७ ॐ यत्प्रज्ञानमित्यस्य ऋप्यादिविनियोगः पूर्ववत् ॥ ७ ॥ माष्यम् - ( यत् ) मनः (प्रज्ञानम् ) विशेषेण ज्ञानजनकम् ( उत ) व्यपि यन्मनः ( चेदः) चेतयति सम्यग् ज्ञापयति तच्चेतः 'चिती संज्ञाने सामान्यविशेषज्ञानज- नकमित्यर्थ: । ( च ) यस मनः ( धृतिः ) धैर्यरूपं मनस्येव धैर्योत्पत्तेर्मनात धैर्य मुपधर्यत (यत ) यच्च ( अमृतम्) आमरणधार्मे यात्मरूपत्वात् (प्रजासु ) जनेषु ( स्वन्तः ) स्वन्तर्वर्तमानं सत् ( ज्योतिः ) सर्वेन्द्रियाणां प्रकाशकमुत्तम. पे पुनरुच्यते ( यस्मात् ) मनसः (ॠते ) विना (किञ्चन ) किमपि . ( कर्म ) कर्म ( न क्रियते ) जनैः सर्वकर्मसु प्राणिनां मनः पूर्व प्रवृत्तेः मनःस्वास्थ्यं विना कर्मा- भावाहित्यर्य: ( तन्मे मनः ) इति व्याख्यातम् [ यजु० ३४ | ३] ॥ ७ ॥ भावार्थ - जो मन विशेषकर ज्ञानका उत्पन्न करनेवाला है और भली प्रकार से सामान्य- विशेष ज्ञानका प्रगट करनेवाला, चित्त्वरूप और धैर्यरूप है, आत्मरूप होनेसे अविनाशी -