पृष्ठम्:रुद्राष्टाध्यायी (IA in.ernet.dli.2015.345690).pdf/१७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[ प्रथमो- रुद्राष्टाध्यायी - वैति॑ ॥ दुर॒ङ्गमञ्ज्योति॑षा॒ञ्ज्योति॒रेकुन्त- नमे॒मन॑शि॒वस॑ङ्कल्पमस्तु ॥ ५ ॥ ॐ यादित्यस्य याज्ञवल्क्य ऋषिः । त्रिष्टुप् छन्दः | मनो देवता | पाठे विनियोगः ॥ ५ ॥ भाष्यम् - ( यत् ) यन्मनः ( जाग्रतः ) जाग्रतः पुरुषस्य ( दूरम् उदेति) उद्धच्छाते चक्षुराधपेक्षया दूरगामीत्यर्थः । यच्च ( दैवम् ) दीव्यति प्रकाशते देवो विज्ञाना- रमा तत्र सबै दैवमात्मग्राहकमित्यर्थः (तत उ ) यदः स्थाने तच्छन्दः उकारश्चार्थः । मच मनः ( सुप्तस्य ) सुप्तस्य पुंसः ( तथैव एति ) यथा गतं तथैव पुनरागच्छति' यस ( दूरंगमम् ) दूरं गच्छतीति दूरंगमम्, अतीतानागतवर्तमानविप्रकृष्टव्यवहित पदा यांन] ग्राहकमिस्पर्थः । यच मनः ( ज्योतिषाम् ) प्रकाशकांना श्रोत्रादीन्द्रियाणाम् ( एकं ज्योतिः) प्रकाशकं प्रवर्तकमित्यर्थः | प्रवर्तितान्येव श्रोत्रादीन्द्रियाणि स्वविषये प्रवर्तन्वे आत्मा मनसा संयुज्यते मन इन्द्रियेणेन्द्रिय मर्थेनेति न्यायोक्तेर्मनः सम्वन्ध- अन्तरा तेषामप्रवृत्तेः (तत् ) तादृशम् ( मे ) मम ( मनः) मनः ( शिवसङ्कल्पम ) शिवः कल्याणकारी धर्मविषयः सङ्कल्पो यस्य तादृशम् ( अस्तु ) भवतु मन्मनास सदा धर्म एक मवतु न कदाचित्लापमित्यर्थः [ यजु० ३४ | १] ॥ ५ ॥ माषार्थ- जो मन, जागते पुरुषका चक्षुआदिकी अपेक्षासे दूर प्राप्त होता है जो द्युतिमान् वा प्रकाशक देष विज्ञानात्माका ग्राहक है, वही सोते हुए पुरुपके उसी प्रकार से सुषुप्तिभवस्था में फिर आगमन करताहै, जो दूर जानेवाला या अतीत- भविष्य - वर्तमान - विप्रकृष्ट व्यवहित पदार्थों का ग्रहण करनेवाला है, और जो प्रकाशक श्रोत्रादि इन्द्रियोंकी एक ज्योति है, अर्थात् सम्पूर्ण इन्द्रियोंका चमक है, आत्मा मनसे, मन इन्द्रिय से, इन्द्रिय पदार्थोंसे संयोग करती है, विना इसके कुछ प्रवृत्ति नहीं होती, वह मेरा मन कल्याणकारी सकल्पवाला धर्म विषयमे तरपर हो मेरे मन में कभी पापन हो धर्मही सदा प्रवृत्त हो ॥ ५ ॥ मन्त्रः । येनुकर्माण्य॒पसो॑म॒षिणो॑य॒ज्ञेकृण्वन्ति वि॒िदथे॑षुवीरां ॥ यद॑पूर्वव्युक्षमुन्त प्रजा- नान्तमे॒मन॑+शि॒वस॑ङ्कल्पमस्तु ॥ ६ ॥ KO W