पृष्ठम्:रुद्राष्टाध्यायी (IA in.ernet.dli.2015.345690).pdf/१६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

t ऽध्यायः १. ] भाष्यसहिता | (५) भाष्यम् ( सहस्तोमाः ) रतोमैः त्रिपञ्चदशादीभिः सह वर्तमानाः सहरतोमाः ( सहच्छन्दतः ) गायत्रवादिभिः छन्दोभिः सह वर्तमानाः ( बावृतः ) व्यावर्तमानाः ( सहममाः ) प्रमितिः प्रमा यज्ञरमेयत्ता परिज्ञानं तेन सह वर्तनानाः ( देव्याः ) देवस्य प्रजापतेः सम्बन्धिः (ऋषयः ) द्रष्टारः ( सप्त ) सप्तसंख्याकाः शीर्षण्याः ॥ यद्वा-मरीचिप्रमुखाः सप्तर्पयः होत्रादयः सप्त वषट्कर्तारी वा एते ( पूर्वेषाम् ) पूर्वपुरु पागामद्भिःमभृतीनां विश्वदेवानां वा (पन्याम् ) अनुष्ठानमार्गम् ( अनुदृश्य ) ऋण ज्ञात्वा ( धीराः ) धीमन्तः सुन्नः ( बन्यालेभिरे ) ऋमेणारख्ववन्तः; यागा- इत्यये । (न) गया (स्थ्य ) रथेन युक्ताः ग्थस्य नेतारः सूना: (ग्मी- नू ) रये व्यश्वनिचात्तनाथांन् महान् सम्यवस्य नयनाथ इस्तेनान्चारमन्ते । यद्वा, दैव्याः सप्तर्षयः, देवस्य प्रज्ञापनः इमे देव्याः प्रजापतित्राणाभिमानिनः सप्तर्षयः भरद्वाजकय मौन मात्रिवत्तिष्टविश्वामित्र जमदग्निसंज्ञाः अन्नालेभिरे सृष्टान्तः ज्ञमिति शेषः । किं कृत्वा, पूर्व पन्थानमनुहय - अधस्तन कल्पोत्पन्नानामवामिता- धिकाराणां मार्गे विलोक्य पूर्वकलपत्रैर्ऋषिमिया सृष्टं तथा सृष्टवन्स इत्यर्थः “सूर्या- चन्द्रमसौ धाता चयापूर्वमकल्यत्" इति श्रुतेः । कथमिव रथ्यो न रश्मीन् नकार उपमा- र्यः । रथी यथा इष्टदेशमाप्न्यथै प्रथमं रश्मोन्मग्रहानालमते स्पृशति सृजति वा, तथा तेऽपि सृष्टियन्तः किम्भूताः ऋपयः स्तोमसहिताः गायपादिभिः सहिताः ( यावृतः ) व्यावृत्तशब्देन कोच्यते सहावृतः कर्मसहिताः श्रद्धासत्यम नानानां कर्म- णामनुष्टातारः ( सहममाः ) प्रमाणं प्रमा तत्सहिताः शब्दममाणपरीक्षणतत्पराः ( धीगः ) धीमन्तः [ यजु० ३४ | २९ ] ॥ ४ ॥ सृष्टिय 1 भाषार्थ - शब्दप्रमाणके जान वाले धीर 'त्रिवृत्पचदशादि स्तोम' गायध्यादि छन्द और यज्ञका परिमाण इक महित वर्तमान देवप्रजापतिके सम्बन्धी सप्तऋषिस्थानिक चक्षुआदिक (चक्षु जमदग्रिः ऋपिरिति श्रु । ) अथवा मरीचि आदिक अपने पूर्वज अगिरा आदिक मह पियोंका अनुष्टिन समझकर सर्वज्ञकी समान यज्ञमें प्रवृत्त हुए, जैसे रथयुक्त घोडोंकी लगाम पकडकर सारथि रथको भलोमकार चलाता है, अथवा प्रजापतिके प्राणाभिमानी सप्तऋषि- भरद्वान, कश्यप, गौतम, अत्रि, वसिष्ठ, विश्वामित्र और जमदग्नेि पूर्वकल्पमें उत्पन्न हुए ऋषिके मागका अनुसरण करके इस सृष्टिषज्ञका आरम किया अर्थात् जैसे पूर्वकल्पने हुई उसी प्रकार सृष्टि को, जैसे रथी घोड़ोंको वशमे रखने के लिये पहले ही लगाम चनाता है इसी प्रकार सृष्टिकार्यकी सुगृखलाके लिये लचसे पहले यह ऋषि प्रगट हुए और सृष्टिकार्य किया ॥ ४ ॥ मन्त्रः । यज्जाग्म॑तोदूरमदैति॒दैव॒न्तर्दुसुप्तस्तथै