पृष्ठम्:रुद्राष्टाध्यायी (IA in.ernet.dli.2015.345690).pdf/१५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(४) रुद्राष्टाध्यायी - [ प्रथमो- २४ अ रका गायत्री छन्द, त्रिष्टपू ४४ का, जगती ४८, अनुष्टुप् ३२, बृहतो १६, उष्णिकू २८, पंक्ति ४० अक्षरका होता है ॥ २ ॥ मन्त्रः | द्विप॑दायाश्चतु॑ष्पदास्त्रिप॑दायाश्च॒षट्पदा ।। विच्छेन्दायाश्च॒सच्छंन्दा (सूचीमिंशम्म्य. तुत्त्वा ॥ ३ ॥ ॐ द्विपदेत्यस्य प्रजापतिर्ऋपिः | अनुष्टुप् छन्दः । अश्या देवता वि०पू० ॥ ३ ॥ भाग्यम् - (द्विपदा:) द्वे पदे यासां ता द्विपदाः ( याः) याः ( चतुष्पदा :) चतुष्पदाः (या: ) याः (त्रिपदा: ) त्रिपदाः (याः ) याः (षट्पदा: ) पद्पदाः ( याः ) ( विच्छन्दा: ) विगतं छन्दो याभ्यस्ताः छन्दोलक्षणहीना: (या: ) ( सच्छन्दा: ) उन्दोलक्षणयुताः ताः सर्वा छन्दोलक्षणजातयः (सूचीभिः) सूचीभिः ( त्वा ) त्वाम् ( शम्यन्तु ) संस्कुर्वन्तु [ यजु० २३ | ३४ ] ॥ ३ ॥ भाषार्थ-दो पौवाले, जो चार पदोवाले, तीन चरणावाल और जो छहपदीवाले, तथा हन्द- लक्षणोंसे होन और जो छन्दपक्षणों से युक्त छंद हैं वे सच छन्द सूचीद्वारा तुमको शान्त करें या संस्कार करें। अर्थात् इन छन्दोंके उच्चारणसे तुममें शान्ति विराजमान हो । हे भगवन दुपाये ( पक्षी और मनुष्यादि ), चौपाये, तीन पदोंवाले, पराधीन और स्वाधीन सही सुन्दरउक्तियों से आपकी प्रार्थना करते है ॥ ३ ॥ मन्त्रः । सुहस्तौमाऽसुहच्छंन्दसऽ आवृत॑ सु॒हप्प्र॑मु॒ाऽ ऋयदे | पूर्वम्पन्थमनुश्य धीरांऽअन्नवालेभिरेरत्थ्योन रश्मीन् ॥ ४ ॥ ॐ सहस्तोमा इत्यस्य याज्ञवक्ल्य ऋषिः त्रिष्टुप छन्दः पयो देवता पाठे विनियोगः ॥ ४ ॥