पृष्ठम्:रुद्राष्टाध्यायी (IA in.ernet.dli.2015.345690).pdf/१४२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अध्यायः ९. ] भाष्यसहिता | ( १३३ ) दशावयवं प्रजापतेः लिङ्गं प्रपद्ये इत्यर्थः । त्रयीविद्यां लिंगशरीरं च प्रपन्नं भवर्यो न नाशयेदिति भावः । [ यजु० ३६ | १ ] ॥ १ ॥ भापार्य-चारूप वाणी की शरण होताहूँ, यजुःरूप मनकी शरण प्राप्त होताहूँ, माणरूप सामकी शरण होताहूँ, 'चक्षुइन्द्रिय) श्रोत्रइन्द्रियकी शरण होताहूँ मनका वळ शारीरिक वट उचास निश्वास वायु यह स्वस्थ होकर मुझमें स्थित हो ॥ १ ॥ विशेष-वागादिग्रहण से सप्तदश भक्यवका उपलक्षण है, सप्तदश अवयव युक्त मजापतिक शरीर है, उसकी शरण होता है, त्रयीविद्यारू र लिंगशरीर है, परमारमाकी कृपा से सब अ यनवक सम्पन्न हो ॥ १॥ यन्नमे॑णि॒द्रञ्चक्षु॑षोहद॑यस्य॒मन॑खो हार्तितॄष्णु- बृहुरूप्पतिर्भुतर्दधातु ॥ शन्नोभवतुर्वन- यु॒वस्प्पति॑ ॥ २ ॥ ॐ यन्म इत्यस्य दधीच ऋषिः | पंक्तिश्छन्दः । बृहस्पतिर्देवता । ज्ञान्तिपाठे विनियोगः ॥ २ ॥ माण्यम् - ( मे ) मम ( चक्षुषः ) चक्षुरिन्द्रिगस्य ( यत् ) यत् ( छिद्रम् ) अव- खण्डनं जातं प्रवयीचरणेन ( हृदयस्य ) बुदेव यत् छिद्रं जातम् (मनसः ) मनसः ( वा ) यत् ( अतिवृष्णम् । व्यतिहिंसितम् । प्रकर्म्याचरणेत यच्चक्षुर्बुद्धिमनसां व्याकु लवं जातम् ( बृहस्पतिः) बृहतां पतिर्देवगुरु ( मे ) मम ( तत् ) छिद्रमतितृणं ( दधातु ) संदधात छिद्र नियतु ( भुवनस्य ) भूतजातस्य ( या ) ( पतिः ) अधिपतिः प्रवर्ग्यरूपो यज्ञः सः (नः ) अस्माकम् (शम् ) सुखरूप: ( भक्तु) भवनु । बृहस्पतिना छिद्रापाकरणात्मवर्ग्यः कल्याणरूपोऽस्त्विर्थः । [पजु०३६।२] ॥२ भाषार्थ- मेरी चक्षु इन्द्रियको जो न्यूनता है परमात्मा मेरी उस न्यूनता मन बुद्धिकी व्याकुलताको निवृत्त करो, हमारे निमित्त कल्याण हो, जो संपूर्ण मुक्नोंका अधिपति है वह हमको सुखरूप हो, अर्थात् त्रिभुवनके अधिपति देवता हमारा कल्याण करें ॥ २ ॥ मन्त्रः । मूवन्तम्भगा॑दे॒वस्य॑ श्रीमहि ॥ धियोयोन+प्रचोदया॑त् ।। ३ ।। J 1