पृष्ठम्:रुद्राष्टाध्यायी (IA in.ernet.dli.2015.345690).pdf/१४३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( १३४ ) रुद्राष्टाध्यायी - [ नवमी- ॐ तत्सवितुरित्यल्प विश्वामित्र ऋषिः | निच्युद्गायत्री छन्दः । सविता देवता | दि० पू० ॥ ३ ॥ भाष्यम्–यः सविता देवः (नः ) अस्माकम् ( धियः ) बुद्धी: (प्रचोदयात् ) प्रेरयेत् - ( तत् ) तत्तस्य सर्वासु श्रुतिषु प्रसिद्धस्य ( देवस्य ) योतमानस्य ( सवितुः ) सर्वान्तर्यामितया प्रेरकस्य जगत्त्रष्टुः परमेश्वरस्यात्मभूतम् (ोण्यम् ) संवरुपास्वतया ज्ञेयतया च सम्मजनीयम् (भगः ) अविद्या कार्ययोजना स्वयञ्ज्योतिः पर ब्रह्मात्मकं तेजः ( धीमहि ) तद्योइं सोऽसौ योऽसौ सोइमिति वय व्यायेम । यहा- तादेवि भगविशेषणं सवितुर्देवस्य तत्तादृशं भर्गो धीमहि किं वदपेक्षायामाह-इतीवि लगव्यत्ययः । यद्भगो धिया प्रचोदयादिति तदयायेमेति समन्वयः | यहा - यः सविता सूर्यः 'घियः' कमणि 'प्रचोदयात्' प्रेरयति तस्य 'सवितुः' सर्वस्य प्रसवितुर्देवम्य द्योत्तमानस्य सूर्यस्य तसर्वैर्दृश्यमानतया प्रसिद्धं वरेण्यं सवः सम्भजनीय 'भर्गः' पापा- नां तापकं तेजीमण्डलम् 'धीमहि' ध्येयतया मनसा धारयेम, या-मर्ग: शब्देनान्नम- भिधीयते । यः सविता देवो धियः प्रचोदयति तस्य प्रसादाइगन्नादिलक्षणं फलं धीमहि धारयामः | तस्याधारभूता भवेत्यर्थः । भगवान् शंकराचार्यस्तु - 'अथ सर्वे देवात्मनः सर्वशक्तेः सर्वात्रभाषकतेजोमयस्थ परमात्मनः सर्वात्मकन्चयोतनायें सर्व- त्मकत्व प्रतिपादकगायत्रीमहामन्त्रस्योपासनप्रकार : प्रकाश्यते, तत्र गायत्री प्रणवादिस- सव्याहृत्युपेतां शिरःसमेतां सर्वेवेदसारामिति वदन्ति । एवं विशिष्टा गायत्री प्राणायाम रुपास्या समणवव्याहृतित्रयोपेता प्रणवान्ता गायत्री जपादिभिरूपास्या तत्र शुद्धगायत्री प्रत्यक्ब्रह्मैक्यबोधिका 'धियो यो नः प्रचोदयात्' इति नोऽस्माकं धियो बुद्धीः यः प्रचोदयात् प्रेरयेदिति सर्वबुद्धिः संज्ञान्तःकरणप्रकाशक सर्वसाक्षी प्रत्यगात्मेत्युच्यते | तस्य प्रचोदयाच्छदानिर्दिष्टस्यात्मनः स्वरूपभूतं परब्रह्म तत्सवितुरित्यादिप दैनिर्दिश्यते । तत्र “ॐतत्सदिति निर्दिशो ब्रह्मणास्वविधः स्मृतः” इति तच्छन्देन प्रत्यम्भूर्त स्वतः सिद्धं परब्रह्मोच्यते, सवितरिति सृष्टिस्थितिलयलक्षणकस्य सर्वप्रपञ्चस्य समस्तद्वैन विभ्रमस्या- धिष्ठानं उक्ष्यते | वरेण्यमिति सधैवरणीयं निरातिशयानन्दरूपम भर्ग इत्यविद्यादिदो- षभर्जनात्मकज्ञानै कविषयत्वम् | देवस्येति सर्वद्योतनात्मकाखण्डचिदेकरसम् | सवितुंदव- स्येत्यत्र षष्ठ्यर्थो राहोः शिरोवदीपचारिक | बुद्धयादिसर्वदृश्य साक्षिलक्षणं यन्मे स्वरूपं तत्सर्वाधिष्ठानभूतं परमानन्दं निरस्तसमस्तानर्थरूपं स्वप्रकाशचिदात्मकं ब्रह्मेत्येवं धीमहि घ्यायेम । एवं सति सद्द ब्रह्मणा स्वविवर्त जडप्रपञ्चेन रज्जुसपन्यायेनापवाद सामानाधिकर ण्यरूपमेकत्वं सोयमिति न्यायेन सर्वसाधिमत्यगात्मनो ब्रह्मणा सह तादात्म्यरूपमेकत्वं भवतीति । सर्वात्मक ब्रह्मचोधकोऽयं गायत्री मंत्र सम्पयते । सप्तव्याहवानामयमर्थः ।