पृष्ठम्:रुद्राष्टाध्यायी (IA in.ernet.dli.2015.345690).pdf/१२१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( ११२ ) रुद्राष्टाध्यायी [ अष्टमो- भाषार्थ और मेरे निमित्त यथार्थभाषण, परलोकविश्वास, जगभगवादि, सुवर्णादि स्थावर पदार्थ, दीप्ति, क्रीडा, क्रीडादर्शनका हर्ष, पुत्रसे उत्पन्न अपत्य, होनेवाले अपत्यसन्तान, ऋचाओं का समूह, ऋचा पाठसे शुभअदृष्ट देवताओं द्वारा इस यज्ञ फलसे प्राप्त हो ॥५॥ ऋ॒तव॑मु॒मृत॑श्चमेयुक्ष्मधुमेनमयञ्चमेजीवा- तुश्चमेदीर्घायुत्वञ्च॑मेनमि॒त्रञ्च॒मेर्मयञ्चमेसु स्वञ्च॑मे॒शय॑नञ्चमेसूषाश्चमेसुदन श्चमेषज्ञेन कल्प्पन्ताम् ॥ ६ ॥ ॐ ऋतमित्यस्य देवा ऋषयः | भुरिगतिशकरी छंदः । अभि देवता | वि० पू० ॥ ६ ॥ आध्यम - (कृतम्) यज्ञादिकर्म ( अमृतम्) तत्फलभूतं स्वर्गादि ( अमक्ष्मः ) यक्षमणोऽभावोऽयक्ष्मं धातुक्षयादिरोगाभावः अनामयत् ) सामान्यव्याधिराहित्यम् ( जीवातुः ) व्याधिनाश कमौषधम् ( दीर्घायुसम्) बहुकालमायुः (अनमिन्) रात्र ग्रहित्यम् (व्यमयम् ) भीतिराहित्यम् ( सुखम् ) जानन्दः ( शयनम् ) संस्कृता शय्या ( सृषाः ) शोभन उषः स्नानसंध्यादियुक्तः प्रातःकाल : ( सुदिनम् ) यज्ञ- दानाध्ययनादियुक्त सबै दिनम् एते ( मे ) मम ( यज्ञेन कल्पन्ताम् ) सिध्यन्त 1 यजु० १८ । ६ ] ॥ ६॥ मापार्थ-यज्ञादि कर्म, उसका फल स्वर्गाद, धातुक्षयादि रोगका अभाव, सामान्यव्या-- घिका अभाव, व्याधिनाशक औषधि, दीर्घायु, शत्रुणका अभाव, निर्भयता, आनन्द, सजाई हुई सेज, सध्यावदनादियुक्त सुप्रभात और यज्ञदानाध्ययनादियुक्त संपूर्ण दिन इस यज्ञके फळसे देवता यह सब मेरे निमित्त प्रदान करें ॥ ६ ॥ मन्त्रः | 597 य॒न्ताच॑मे॒ध॒र्ता च॑मे॒क्षेम॑श्चमेघृति॑श्‍वमे॒विव अमेहमे हमेज्ञा चमेश्यमपुरु चमेसी र अमुलयश्चमेय॒ज्ञेन॑कप्पा ॥ ॐ