पृष्ठम्:रुद्राष्टाध्यायी (IA in.ernet.dli.2015.345690).pdf/१२०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऽध्यायः ८. ] मार्चमेद्धवृद्ध मेष॒ज्ञेन॑कल्प्प- न्ताम ॥ ४ ॥ ॐ ज्यैष्ठमित्यस्य देवा ऋपय: | निच्छृदयष्टिइछं● अभिर्दे पता | वि० पू० ॥ ४ ॥ भाष्यम् - ( ज्येष्ठचम्) प्रशस्तत्वम् ( आधिपत्यम् ) स्वामित्वम् (मन्युः ) मानस कोः (गः) धादिलिगको वाह्य क्रोधः । ( अमः ) न सीयत इत्यमः अप- रिमेयत्नम् ( चम्मः ) शीतमधरं जलम् (जेमा) जयस्य भावो जयसामर्थ्यम् ( महिमा) महतो भावो महिमा महत्त्वम् ( चरिमा) उरोर्माबो बरिमा प्रजादिविशालता (प्रथिमा) पृयोर्भावः गृहक्षेत्रादिविस्तारः ( वर्णिमा ) दीर्घजीवित्वम् (द्राधिमा) व्यावच्छिन्नषशस्त्वम् (नईम्) प्रभूतमन्नधनादि ( वृद्धिः ) विद्यादिगुणैरुत्कर्षः एते मे यज्ञेन कल्प- "ताम् | [ यजु० १८ १४] आषार्थ- और बढाई, स्वामिल, मानसकोप, वाह्यकोप, गंभीरता, अपरिमेयत्व, शीत, मथुर जल जयकी सामर्थ्य, महत्व, प्रजादिविशालता, गृहक्षेत्रादिविस्तार, दीर्घनीवित्व यह सब मेरे निमित्त प्राप्त हों, वश परपर की प्राप्ति, बहुत अन्न धनादि, विद्यादिगुणकी उरकर्षता यज्ञके द्वारा संपादन करें अर्थात् दें ॥ ४ ॥ माष्यसहिता । [23 सुत्यञ्चमे श्रद्धाच॑मे॒ जग॑वमे॒धन॑ञ्चमुविच॑- अमेमह चमेकडाच॑मे॒मोद॑श्च मेजात चमे जगुष्यमा॑णञ्चमेसूक्त मेसुकत अमेथुज्ञे नकल्प्पन्ताम् ॥ ५ ॥ ॐ सत्यमित्यस्य देवा ऋपयः | विराट् शकरी छन्दः । अग्नि- देवता | वि० पू० ॥ ५ ॥ माध्यम् - (सत्यम्) यथार्थभाविखम् (श्रद्धा) परलोकविश्वासः (जगत् ) जंगम सवादि (धनम् ) कनकादि (विश्वम् स्थावरम् (महः ) दीप्तिः ( क्रीडा ) अक्ष- तादिः (मोदः) क्रीडादर्शनजो हर्षः (जात्तम्) पुत्रोत्पन्नमपस्यम् ( जनिष्यमाणम् ) अविष्यदपत्यम् (सूक्तम् ) ऋकूसमूह: ( सुकृतम् ) ऋकूपाठजन्यं शुभादृष्टम् एते ( यज्ञेन कल्लन्ताम् ) सम्पद्यन्ताम् | [ यजु० १८ । ५ ]॥ ५ ॥