पृष्ठम्:रुद्राष्टाध्यायी (IA in.ernet.dli.2015.345690).pdf/१२२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

उध्यायः ८. ] माष्यसहिता । (११३ ) ॐ यन्ता वेत्यस्य देवा ऋषयः | निच्यृदतिजगती छन्दः । अग्नि- दैवता | वि० पू० ॥ ७ ॥ माष्यम् - ( यन्ता ) अश्वादेनिंयन्ता (धर्ता ) पोषक: पित्रादिः (क्षेमः ) विद्य- मानधनस्य रक्षणशक्तिः (धृतिः) आपत्स्वपिस्थिरचित्तत्वम् ( विश्वम् ) सर्वानुकू ल्यम् (मह:) पूजा ( संवित्) वेदशास्त्रादिज्ञानम् (ज्ञात्रम्) विज्ञानसामर्थ्यम् (सू.) पुत्रादि मेरण सामर्थ्यम् (प्रसूः ) पुत्रोत्पत्त्यादिसामर्थ्यम् ( सीरम् ) इलादिकृषिकृतथा- न्यनिष्पत्तिः ( लयः ) कृषिप्रतिबन्धनिवृत्तिः । एते ( मे ) मम ( यज्ञेन कल्पन्ताम् ), सम्पयन्ताम् | [ यजु० १८१७ ] ॥ ७ ॥ भाषार्थं - अश्वआदिका नियन्तृत्व, प्रजाकी पालनशक्ति विद्यमानधनकी रक्षणशक्ति, आपत्तिने भी स्थिरचित्तता, सबकी अनुकूलता, पूजासत्कार, वेदशास्त्रादिका ज्ञान, विज्ञानकी सामर्थ्य, आज्ञाप्रदान वा पुत्रादिप्रेरणकी सामर्थ्य, पुत्रोत्पत्ति आदिकी सामर्थ्य, कृषिआदिक उपयोगी हलादि वा कृषिकृत धान्यकी प्राप्ति और कृषिके प्रतिबंधकी निवृत्ति, अनावृष्टिका अभाव यह सव यज्ञद्वारा अर्थात् इस यज्ञके फलसे मेरे निमित्त देवता प्रदान करें ॥ ७ ॥ मन्त्रः । शंच॑मे॒मय॑श्चमेप्प्रि॒यञ्च॑मेनुका॒मव॑मे॒कर्म- श्चमेसौमन॒सश्च॑मे॒मग॑श्चमे॒ह्वषि॑णञ्चमेमुद्द- च॑मे॒श्रेय॑श्चमे॒वयश्चमे॒यश॑श्चमे घुज्ञेन॑ कल्प्पन्ताम् ॥ ८॥ ॐ शमित्यस्य देवा ऋषयः । विराशकरी छन्दः | अग्निदेवता वि० पू० ॥ ८ ॥ माष्यम् - (शम् ) ऐहिकं सुखम् ( मयः ) आमुष्मिकं सुखम् ( प्रियम् ) श्रीयुत्पा- दकं वस्तु ( अनुकामः) अनुकूलयलसाध्यः पदार्थ: ( फामः ) विषयभोगजनिळ सुखम् ( सौमनसः ) मनःस्वास्थ्यकरो बन्धुवर्गः ( भगः ) सौमाग्यम् ( द्रविणम् ), धनम् ( भद्रम् ) ऐहिकं कल्याणम् (श्रेयः ) पारलौकिकम् (वसीपः ) निवासयोग्य "पान् गृहादिः ( यशः ) कीर्तिः । एते ( मे ) मम ( यज्ञेन कल्पन्ताम् ) क्लृप्तर ।[ यजु० १८१८ ] ॥ ८ ॥ ८