पृष्ठम्:रुद्राष्टाध्यायी (IA in.ernet.dli.2015.345690).pdf/११

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(८) पूजाप्रयोगः । शेषेषु ग्रहेषु यथास्थानस्थितेषु सत्सु एवंगुणविशिष्टायां पुण्यतिथौ ममात्मनः श्रुतिस्मृ तिपुराणोक्तफलप्राप्यर्थम्, ऐश्वर्याभिवृद्धचर्यम् अप्रासलक्ष्मीप्राप्त्यर्थम् | प्राप्तलदम्याश्चिर- काल संरक्षणार्थम्, सकलकामनासंसिद्धयर्थम्, सर्वत्र यशोविजयलामादिमात्यर्थम्, जन्म- जन्मान्तरपुरितोपशमनार्थम्, मम सभार्थस्य सपुत्रस्य सवान्धवस्याखिल कुटुम्बसहितस्य सपशोः समस्तमयव्याधिराजपीडामृत्युपरिहारद्वारा आयुरारोग्यैश्वर्याभिवृद्धचर्य तथा मम जन्मराशेः सकाशाद्ये केचिद्विरुद्ध चतुर्थाष्टमद्वादश स्थानस्थितक्रूर ग्रह सूचितं सूचयि ध्यमाणं च यत्सर्वारिष्टं तद्विनाशद्वारा एकादशस्थानस्थितवमफलप्राप्त्यर्थम् पुत्रपौ त्रादिसन्वते रविच्छिन्न वृद्धयर्थं माधिदेविदा धिमौति का ध्यात्मिक त्रिविधता पोपशमनार्थं धर्म- र्थकाममोक्षफलमाप्त्यर्थ रुद्राभिषेकानन्तरं श्रीरुद्राष्टकस्य पाठमहं करिष्ये । अथ रुद्राभिषेकप्रकारः । ॐ ॐ यजायत इत्यादिभिर्विश्रादित्यनुवाकान्तैः पञ्चमिरंगमन्त्रैः पूर्वममिषेकः | ॐ भूः ॐ भुवः ॐ स्वः ॐ नमस्ते रुद्रेत्यादिना तमेपां जम्भे दध्मः | ॐभुः ॐ भुवः ॐवः ॐ इत्यन्तेनाष्टप्रणवयुक्तेन रुद्राध्यायेन चाभिषेकः । ॐ वय सामेत्यष्टभिः कण्डिकाभिश्च कामेवानां तु ससकण्डिकाभिरिति विशेषः | ॐउम्रश्चेति तिसृभिः सप्तभिर्वा रुद्रजटा. नाम्नीभिश्चेति परशुरामादयः निर्मूलत्वान्नेति देवयाज्ञिकादयः ॥ ॐ वाजश्वमे इत्यानुवा- कारमकेन 'चेति देवयाज्ञिकाः | महच्छिरसाभिषेकपक्षेन चमकानुवाकैराभिषेकः | चमका- नुवाकैरभिषेकपक्षे तु न महच्छिरसाभिषेकः इत्यपरे । ॐ ऋचं वाचं प्रपद्य इति शान्त्यष्या- येन शान्तिकरणम् । ॐ शान्तिरिति त्रिरुच्चारणं वा इत्येको रुद्राभिषेकप्रकारः ॥ अथापरमकारः । ॐ यज्जाग्रत इत्यादिभिर्नमरते रुद्रेति रौद्राभ्यायान्तैः पभिरंगमंत्रैः पूर्वमभिषेकः । ॐ भूः ॐ भुवः ॐखः ॐ नमस्ते रुद्रेत्यादिना तमेषां जन्भे दध्मः ॐ भूः ॐ भुवः ॐ स्वः श्रोमित्यन्तेनाष्टप्रणवयुक्तेन रौद्राध्यायेनाभिषिच्य ॐ वय : सोमेत्यष्टभिः कण्डिकाभिरभिषेकः | ॐ वयश्चेति तिसृभिः सप्तभिर्वा । महच्छिरो रुद्रजटाभ्यामभिषेका भावपक्षे तु ॐ बाजश्च म इत्यष्टानुवाकेनाभिषेकः । ॐ ऋचं वाचमिति शान्त्यध्यायेन पक्षद्वयेऽपि शान्तिकरणम् । ॐ शातिरिति त्रिरुञ्चारणं वा इति द्वितीयप्रकारः | बृहत्पाराशरस्मृतिमतेतु- पञ्चांग मन्त्रपूर्वक रौद्राध्यायस्येव जपोऽन्ते च शान्तिकरणाम- त्थ्यमेव रुद्रजयो न तु पुनरन्यस्य कस्यचिन्मंत्रस्य जप इनि विशेषः । एवमभिषिच्य षट्षष्टिनलसूक्तं च पुनः षोडपऋचो जपेत् । एप ते द्वे नमस्ते द्वे नर्सं विद्वयमेव च | मीदृष्ट- मोवे चत्वारि होतेच शतरुद्रियम् । नीलसूक्तं वयठ• सोमेत्यष्टौ । इति तृतीयप्रकारः ।