पृष्ठम्:रुद्राष्टाध्यायी (IA in.ernet.dli.2015.345690).pdf/१२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

STYKOW 3 दपुरुषाय नमः । अर्थ रुद्राष्टाध्यायी | भाष्यसहिता । अथ प्रथमोऽध्यायः । मंत्र. । हरिॐ ॥ गुणानन्त्वागुणपतिर्ठहवामहें प्रि॒यान्त्वाप्रि॒यप॑तिहवामहेनिधीना - न्त्वा॑निधिपति॑िहवामहेवसोमम ॥ आह जानिगर्भ॒घमात्त्यम॑जासिगर्भ॒घम् ॥ १ ॥ ॐ गणानां त्वेत्यस्य प्रजापतिऋषिः । आप बृहती छंदः । लिङ्गोका देवता अश्वप्रक्रमणे विनियोगः | व्वसोम मेत्यस्य सामीपंक्ति- इच्छन्दः । महिष्या अश्वसमीपे संवेशने विनियोगः ॥ १ ॥ भाष्यम् - हे ब्रह्मणस्पते वयम् ( गणानाम् ) गणानां मध्ये ( गणपतिम् ) गणा ऊष्माण्डादयः तेषां पालकम् | यद्वा- गणनीयानां पदार्थसमूहानां स्वामिनम् (त्व) त्वाम् ( हवामहे ) आह्वयामः । ( प्रियाणाम् ) वल्लमाना मिष्टमित्रादीना मध्ये ( प्रियपतिम् ) मिथस्य पालकम् ( त्वा ) त्वाम् ( हवामहे ) आह्वयाम: । ( निधनाम् ) निधयः पद्मादयः निधीना मध्ये ( निधिपतिम् ) सुखनिधेः पाकलम् ( त्वा ) त्वाम् ( ह- चामहे ) आयाम: | विघ्नोपशमाय भार्यादिप्रियलाभाय च त्वाम् आह्वयामीति वा- क्यार्थः (बसो ) वसत्यस्मिन्सर्व जगद्वा यत्र वसति स वसुः तत्सम्बुद्धौ है वसो सर्व- स्वभूतदेव ! त्वम् (मम ) मम पालको भूया इति शेषः । हे प्रजापते ( गर्भधम् ) गर्भ दुधातीति गर्भधं गर्भधारकं रेतः । अर्थात् कर्मफलप्रजननसामर्थ्यधारकं श्रद्धाख्य