पृष्ठम्:रामायणमञ्जरी.pdf/२९७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२८८
काव्यमाला ।


स बभौ सागरेणेव सेवितः क्षोभभीरुणा ॥ ६८२ ॥
विन्ध्याचलमतिक्रम्य मलयं च महागिरिम् ।
रामः प्राप्य महेन्द्रादि ददर्श मकराकरम् ।। ६८३ ॥
तरङ्गैः पवनावेगतुङ्गैरालम्धिताम्बरम् ।
दीप्तरत्नप्रभागर्भैः सतडिद्भिरिवाम्बुदैः ॥ ६८४ ॥
फणारत्नांशुकपिशैलद्धिर्व्यालमण्डलैः ।
वढवाग्निस्फुलिङ्गाङ्कैर्धूमावर्तैरिवावृतम् ॥ ६८५ ॥
शुभ्रात्रेण स्फुरत्फेनं नमसा मिश्रतां गतम् ।
सत्संगतमिवाजस्रमविघातान्तरं परैः ॥ ६८६ ।।
तं महाशयमालोक्य वन्धुप्रीत्यैव सागरम् ।
अवरुह्य महेन्द्राग्रात्काकुत्स्थोऽव्धितटीं ययौ ॥ ६८७ ।।
तटमालानिविष्टेषु कपिसैन्येषु सर्वतः ।
निपसाद स्वयं रामो वेलाकूलशिलातटे ॥ ६८८ ।।
इति समुद्रदर्शनम् ॥ १९॥
ततः कल्लोलसंघट्टघोषट्टितदिक्तटे ।
तटे निविष्टः सुग्रीवं जगाद रघुनन्दनः ॥ ६८९ ॥
एप सत्त्वनिधिः श्रीमानपारः पाथसां निधिः।
अधुना तरणोपायस्तूर्णमस्मिन्विचिन्त्यताम् ॥ ६९० ॥
अप्रमत्तास्तु देशेऽस्मिन्भवन्तु हरियूथपाः ।
विनिवेशश्च सैन्यानां यथास्थानं निधीयताम् ॥ ६९१ ॥
मन्त्रश्च क्रियतामसिन्पृथक्संभूय वा क्षणम् ।
कार्यमेतदनल्पं हि समुद्रस्यास्य लञ्चनम् ॥ ६९२ ।।
आरम्भाः पुरुषद्रव्यदेशकालफलोचिताः ।
विनिपातप्रतीकारैः कार्यसिद्धिविधायिनः ।। ६९३ ।।
इति सुग्रीवमादिश्य शनैः सौमित्रिमब्रवीत् ।


१. 'कपिलै' का ख.