पृष्ठम्:रामायणमञ्जरी.pdf/२९८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
रामायणमञ्जरी।


शोकसंतप्तनिश्वासैः शोपयन्निव सागरम् ॥ ६९४ ॥
अहन्यहनि भावानां म्लानिः समुपजायते ।
अयं तु मे नवीभूतः शोकः सीतावियोगजः ॥ ६१५ ।।
मद्वियोगाग्नितापेन सा तन्वी तनुतां गता ।
वृत्तिः परार्थनादैन्यभीरोरिव यशस्विनः ॥ ६९६ ॥
इयतीं भूमिमुल्लङ्घ्य सीतां दृष्ट्वा समीरणः ।
एप बन्धुरिवाश्वासकारी स्पृशति मां पुनः ॥ ६९७ ॥
असौ सुधापरिचयी धन्योऽयं मे मनोरथः ।
क्षणेन शतशो दृष्ट्वा सीतां स्पृष्ट्वाभ्युपैति सः ॥ ६९८ ॥
इमं महाजलनिधिं वियोगाचलदुःस्थिरम् ।
अपि पश्येयमुल्लङ्घय वैदेहीचरणाम्बुजम् ॥ ६९९ ॥
जीवन्ती तामहं श्रुत्वा संप्रति श्रोत्रजीवितः ।
कदा दृष्ट्वा भविष्यामि चिरं लोचनजीवितः ॥ ७०० ।।
निमेषलेशोऽप्यगमद्विघ्नतां यद्विलोकने ।
व्यवधानं कथं मध्ये तस्या जलधिमुत्सहे ॥ ७०१ ॥
आरम्भमात्रसाध्येऽपि दयितादर्शनोत्सवे ।
प्रतीक्ष्यते च मे चेतः क्षणमप्यधिकोत्सुकम् ।। ७०२ ।।
अपैति हृदयैः कीर्णा नेयं मे विरहव्यथा ।
जन्तोर्ललाटफलके लिखितेवाक्षरावली ।। ७०३ ॥
इति प्रलापिनः श्रुत्वा सौमित्रिर्जानकीपतेः ।
प्रदध्यौ विविधोपायैर्महोदधिविलङ्घनम् ।। ७०४ ॥
ततः शनैः प्रयातेऽह्रि बभूव तमसा जगत् ।
चक्रवाकवियोगाग्निधूमेनेवान्धकारितम् ॥ ७०५ ।।
इति क्षेमेन्द्रविरचिते रामायणकथासारे मुन्दरकाण्डम् ।


१. 'मनस्विनः' शा०. २.'याम' शा०, ३. 'मुहुः' शा.