पृष्ठम्:रामायणमञ्जरी.pdf/२९६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२८७
रामायणमञ्जरी।


अदृश्या त्रिदशैर्लङ्का नदी निर्झरशालिनी |
रक्षसां प्रयुतं तत्र पूर्वद्वाराभिसंश्रयम् ॥ ६७० ॥
पद्मं तत्रोत्तरद्वारि पश्चिमे द्वारि चार्बुदम् ।
नियुतं दक्षिणद्वारि शूलमुद्गरधारिणाम् ।
वारेण तिष्ठति न्यस्तं रावणेन दिवानिशम् ॥ ६७१ ॥
क्रियतामुद्यमस्तूर्णं रघुनाथ रिपुक्षये ।
दुर्गमं त्वत्प्रतापस्य दैवस्येव न युज्यते ॥ ६७२ ।।
इति रामः प्रहृष्टस्य श्रुत्वा हनुमतो वचः ।
सुग्रीवमवदनीत्या दयितादर्शनोत्सुकः ॥ ६७३ ॥
अमिन्मुहूर्ते विजये मध्याह्ने शुभलक्षणे ।
उत्तराफाल्गुनीयुक्ते जययात्रा ममोचिता ॥ ६७४ ॥
इत्युक्त्वा सह संनद्वैर्वानरानीकनायकैः ।
नील सेनाग्रगं कृत्वा प्रतस्थे रघुनन्दनः ।। ६७५ ॥
मध्ये प्लवंगसैन्यानां राघवः पवनात्मजम् ।
ययौ श्रीमान्समारुह्य वैनतेयमिवाच्युतः ॥ ६७६ ॥
लक्ष्मणोऽप्यङ्गदारूढः सुग्रीवाग्रगमग्रजम् ।
जगाद जयशंसीनि निमित्तानि विलोकयन् ॥ ६७७ ॥
एष वाति सुस्वस्पर्शः पवनः शुभसूचकः ।
सर्वथैवार्य पर्याप्तस्तव हस्तगतो जयः ॥ ६७८ ॥
ग्रहाः सूर्यादयो व्योम्नि प्रसन्नास्तरुणार्चिपः ।
तवोदयं वदन्त्येते त्रिशङ्कुश्च महीपतिः ।। ६७९ ।।
विशाखाख्यं च नक्षत्रं रघूणां निरुपप्लवम् ।
मूलं राक्षसनक्षत्रं पीडितं धूमकेतुना ॥ ६८० ॥
शंसन्ति मैथिलीलाभं दक्षिणा मृगपक्षिणः ।
भ्रातुः श्रुत्वेति काकुत्स्थः प्रीतिं सीतामिवासवान् ।। ६८१ ॥
पूरिताशावकाशेन कपिसैन्येन सर्पता ।