पृष्ठम्:रामायणमञ्जरी.pdf/२९५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२८६
काव्यमाला।


ततः स विदधे रत्नं दयितादयितं हृदि ।
चिरप्रवासादायातं स्थिरं धैर्यमिवात्मनः ॥ ६५७ ॥
धृतिं लेभे परिप्वज्य स श्लाघ्यां पावनेस्तनुम् ।
वैदेहीदर्शनेनेव यातामतिपवित्रताम् ॥ ६५८ ॥
सोऽब्रवीत्सुमहत्कर्म कुर्वतो मारुते तव ।
यशः स्फीतं भवाम्भोधौ यादमक्षयसेतुताम् ॥ ६५९ ॥
सुहृदं च प्रभूणां च बन्धूनां स्वजनस्य च ।
मनोरथफलप्राप्त्यै त्वद्विषो जायते जनः ॥ ६६० ॥
इत्युक्त्वा वल्लभाप्राप्तिसंकल्पाकृष्टमानसः ।
रामः समुद्रतरणं मध्ये विघ्नममन्यत ।। ६६१ ।।
स चिरं सागरं ध्यात्वा वियोगमिव दुस्तरम् ।
पपात विस्मृतधृतिर्विपुले दुःखसागरे ॥ ६६२ ।।
तं शोकविवशं ज्ञात्वा मकराकरचिन्तया ।
जगाद प्रणयानम्रः सुग्रीवो मित्रवत्सलः ॥ ६६३ ॥
कोऽयं तवापि विदुषः सुमतेधैर्यवारिधेः ।
विक्रमावसरे व्यस्तविवेकः शोकविप्लवः ॥ ६६४ ॥
त्यज्यतां हृदयादर्शश्यामिकां स्नेहदूतिकाम् ।
शुचं वैक्लव्यजननीं क्लेशपाशपिशाचिकाम् ॥ ६६५ ॥
उत्साहशत्रुणानेन शोकः शोकेन वर्धते ।
संचयेन कदर्यस्य लोभाभ्यास इवानिशम् ।। ६६६ ।।
उत्साहदर्पदयिताः कालेऽसिन्विजयोर्जिताः ।
उचिताः शितशस्त्रास्त्रपरुपाः पौरुपश्रियः ।। ६६७ ॥
पप्रच्छ दुर्गरचनां लङ्कायां पवनात्मजम् ।
सोऽब्रवीत्परिस्वागुप्तवप्रप्राकारदुर्गमा ।। ६६८ ॥
परिघार्गलितद्वारप्रकटाज्वालमालिनी ।
यन्त्रशस्त्रास्त्रसंबाधा त्रिकूटोत्तुङ्गशायिनी ॥ ६६९ ।।


१. धैर्यं साक्षादिवात्मनः शा०. २. 'कान्ति' शा०. ३. दुस्तरे' शा०, ४. 'मोह' शाक.