पृष्ठम्:रामायणमञ्जरी.pdf/२९३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२८१
काव्यमाला।


स मोहमूर्छानिःस्पन्दः शनकैर्लब्धजीवितः ।
प्रययौ यत्र सुग्रीवः काकुत्स्थाम्यां सह स्थितः ॥ ६३२ ॥
इति मधुवनविलोपनम् ॥ १७ ॥
निपत्य गगनात्तूर्णं पादयोः प्लवगप्रभोः ।
स कृच्छ्रेण पृथुश्वासस्खलिताक्षरमभ्यधात् ॥ ६३३ ॥
देव दिव्यं तवोद्यानं त्रिदशैरप्यर्पितम् ।
अगदप्रमुखैर्भुक्तं प्रहारैरभिहन्य माम् ॥ ६३४ ।।
वलान्मधूनि पीतानि तानि दिव्यरसानि तैः ।
तद्विधं ते न चेष्टन्ते मृत्युना तेन चोदिताः ॥ ६३५ ॥
श्रुत्वा दधिमुखेनैतत्कथितं वानरेश्वरः ।
किमेतदिति पृष्टश्च लक्ष्मणेन तदाभ्यधात् ॥ ६३६ ॥
अवश्यं जानकी दृष्टा हनुमत्प्रमुखैः सती ।
न तेषामकृतार्थानामेवंरूपो भवेन्मदः ॥ ६३७ ।।
स्वाधीनमङ्गदादीनां कामं मधुवनं मम ।
विश्रान्तास्तूर्णमायान्तु मद्गिरा ते तरखिनः ।। ६३८ ॥
इति ब्रुवाणे सुग्रीवे सादरं विगतक्लमः ।
सौमित्रिणा तथेत्युक्त्वा ययौ दधिमुखः क्षणात् ॥ ६३९ ।।
स प्रसाद्याङ्गदमुखान्प्रशान्तमदविप्लवान् ।
भर्तुः शासनमादाय गुणोदारानपूजयत् ॥ ६४० ।।
ततस्ते रामसुग्रीवदर्शनाभ्यधिकोत्सुकाः ।
ययुर्व्योम्ना समुत्पत्य नन्दन्तो जलदा इव ॥ ६४१ ।।
रामलक्ष्मणसुग्रीवान्दूरादालोक्य सादरान् ।
अवरुह्याम्बरात्तूर्णं पद्भ्यामभिमुखं ययुः ॥ ६४२ ॥
अद्गदप्रमुखा वीरास्ते भारुतिपुरःसराः ।
प्रभुं ववन्दिरे तेन सानन्दमभिवन्दिताः ॥ ६४३ ॥
इति वानरप्रत्यागमनम् ॥ १८॥