पृष्ठम्:रामायणमञ्जरी.pdf/२९२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२८३
रामायणमञ्जरी।


ततः प्रमोदसमदा वारणा इव वानराः ।
गन्तुं समुद्ययुर्वीरा वालिवायुसुताग्रगाः ।। ६२० ॥
ते निरन्तरसंघातघनग्रस्तनभस्तलाः ।
हर्षाधिकजवा जग्मुः सुपक्षा इव भूधराः ।। ६२१ ।।
व्यस्ताभ्रकञ्चुकैस्तेषां लाङ्गुलैर्वलितैर्भुहुः ।
भोगिभोगनिभैर्व्याप्तं खं पातालमिवावभौ ॥ ६२२ ॥
रामाय प्रियमाख्यातं सोत्कण्ठाः समरोत्सुकाः ।
ते सुग्रीवप्रियं प्रापुः क्षणान्मधुवनं महत् ॥ ६२३ ।।
मधूनि तत्र दिव्यानि पीयूषरसवन्ति च ।
खयंग्रेहांणि हरयो हनुमन्तं ययाचिरे ॥ ६२४ ॥
हनुमानपि संहृष्टस्तेषामर्थे कृताञ्जलिः ।
युवराजं मधुवनप्रवेशाज्ञामयाचत ॥ ६२५ ॥
यथेष्टमत्र क्रियतां मधुपानाशनोत्सवः ।
इत्यङ्गदाज्ञया तूर्णं विविशुः कपयः समम् ॥ ६२६ ॥
ते प्रदिश्यामृतमयं दिव्यामोदं फलासवम् ।
मधु भुक्त्वा यथाकामं मदेन मदनिर्भराः ॥ ६२७ ॥
वृक्षानारुरुहुः केचित्केचिद्युयुधिरे फलैः ।
अपरे जहसुर्नादैः शाखाश्चान्ये ललम्बिरे ॥ ६२८ ।।
धावद्भिश्च पतद्भिश्च कर्षद्भिश्च परस्परम् ।
प्रनृत्यद्भिश्च कपिभिः सर्वं वनमकम्पत ।। ६२९ ।।
तैनिषेधरुषा मत्तैस्ताडितः काननाधिपः ।
तानद्रवद्दधिमुखः कोपादुद्यम्य पादपम् ।। ६३० ॥
तमभ्येत्याङ्गन्दः कोपात्परित्यज्यार्यगौरवम् ।
भुवि निप्पिप्य विदधे भग्नोरुभुजकंघरम् ।। ६३१ ।।



१. 'फलामि' ख: शा०.