पृष्ठम्:रामविजयमहाकाव्यम्.pdf/८६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

अथ गिरौ निवसन् जलदागमे विरहिणां समये विपदागमे । परिददर्श कबन्धभरं वरे स जलदं जलदच्छविरम्बरे ।।१॥ निजगदे जगदेकमहात्मना ववरजोऽवरजोचितसम्पदा। धनरवो नरबोधनतत्परः स्वसदने सदने कलयानुज ॥२॥ त्वमवलोकय वीर सितच्छदान धननिनादमयाचालतच्छदान स्वनिलयाय समुत्सुकमानसान् परिचितप्रमदप्रदमानसान् ॥ ३॥ त्वमनुपश्य नभस्यधराङ्गन कुटजयुष्पमिलद्भमराङ्गनम् विविधपुष्पितशाखिकदम्बक स्वरसमोदितमृङ्गकदम्बकम् ॥ ४॥