पृष्ठम्:रामविजयमहाकाव्यम्.pdf/६१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

i कपटेन समुज्झितस्ततो नतमुत्थाप्य समालिलिङ्ग तम् । परिकीर्त्य स साधु साध्विति प्रथमालिङ्गितरामवक्षसम्॥३९॥ अतरत्तरिभिः सुरापगां कपटोपाधिसुदुर्गमान्तिकाम् । रघुनन्दननाम संगृणन् भरतः सैन्यसमन्वितः क्षणात् ॥४०॥ स तु तीर्थनृपान्तिकाश्रमं मुनिवर्याङ्गिरसस्य केवलः । समुपेत्य बहिःसुरक्षिताखिललोकः प्रणनाम तत्पदे ॥४॥ स्मृतकामदुहा महर्षिणा भरतस्यातिथिता कृता भृशम्। सबलस्य तपस्विनो बलं तप एवं प्रथितं किलक्षितौ॥१२॥ प्रययौ धरचित्रकूटकं भरतो रामपदेक्षणोत्सुकः कुलपूज्यवशिष्ठभग्रतो विनिधायावधवासिभिः सह ॥४३॥ सुविलोक्य पुरोऽन्तरा स्फुरनिरिगङ्गे जलजादिचिह्नितम् । रघुवीरपदं मुदान्वितं लुलुठे तेन गतत्रपेण तत् ॥४४॥ समुदीक्ष्य समीपवतिनं भरतं सैन्ययुतं ससंभ्रमम् । सशरं सशरासनं दधद्गदतिस्मेत्यनुजोऽग्रज रुषा ॥४५॥ रघुवीर करोम्यहं नु किं भरतस्त्वेष ससैन्य आगतः । वचनात्तव राम सेनया सहितस्यास्य हतौ न मेऽद्रुतम्॥४६॥ इति वादिनमग्रजोऽवदत्तमसौ कार्यमकार्यमण्वपि सहसा न विचारमन्तराऽपसदैरप्यथ मादृशैः किमु ॥४७॥ मतिमान्न कुनीतिमान्भवेत् कुमतेः संश्रयणादपि क्वचित् । विदितः खलु शीतशीतलः फणिसङ्गादपि चन्दनद्रुमः॥४८॥ 8021