पृष्ठम्:रामविजयमहाकाव्यम्.pdf/५६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

रामविजये। तेन मामिह वदन्ति हि वाल्मीकिं जना जगति नामत एव । अर्चितो निगदितो रघुनाथस्त्वेवमेव बदति स्म कवीन्द्रम्११६ मन्निवास उचितं पदमूह्यं वेदितो मुनिरिति स्फुटमूचे । शान्तदान्तहदयं तव राम सीतया सह निवासनिशान्तम्५१७ योगिनां कनकलोष्टसमानां निर्जिताखिलमदादिरिपूणाम्। सर्वलोकहितकर्मरताना त्वन्निवास उचितानि मनांसि॥११८ गेहमेतदनवद्यमथोक्त्वा मध्यतोऽद्रिसरितोनिजशिष्यैः । कारितानि मुनिना सदनानि राघवेप्सिततमानि वराणि ११९ परमविषयव्यावृत्तात्मा महामुनिदेशतो वरतरगृहेषूच्चैर्गत्वा मुदा रघुवंशजः । जनकसुतया सार्द्धं भ्रात्राऽनुजेन मनस्विना परिणतफलैर्विप्रानाशु व्रती समभोजयत् ॥१२०॥ श्रीरामो मुनिवरवेषधारकोऽपि ग्रावान्ते कृतसदनोऽपि वन्यभोक्ता । कुर्वाणो मुनिचरितं तथापि लक्ष्म्या संसेवे ध्वजकुलिशादिलक्ष्मपादः ॥१२१॥ इति श्रीरामविजये महाकाव्ये यङ्के श्रीरूपनाथोपाध्याय- कृती चित्रकूटगमनो नाम चतुर्थः सर्गः॥४॥