पृष्ठम्:रामविजयमहाकाव्यम्.pdf/५५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

सञ्चरन् स शनकैः शनकै××××××समुपेतः। मित्रभावगतजन्तुकदम्बं×××××××××वृन्दम्।।१०७।। लभ्यपुष्पफलपादपभेदं ×××××××××खेजम् सर्वकालसुखदं सपवित्रं ××××××××कलत्रम्॥१०८॥ आश्रमान्तिकमुपेतमृषीन्द्रः प्रत्युदेत्य रघुनाथममन्द्रम् आनिनाय निजमालवमन मानयन्स कृतकृत्यमिव त्वम् उचिवान वचनमेतदृषिस्तं लब्धमद्य जनुषः सफलत्वम् । यत्तवाङ्घ्रिकमले प्रसमीक्षे कांक्षिते परमयोगिदुराये॥११०॥ राम राम तव नाममहिम्नां जात ईदृगहमीश गरिम्णा । पूर्वमासमधमे मृगयूना मध्यगः समुदये क्षितिदेवः ॥११॥ एकदेति विपिने मुनिभिस्तैः रोधितैरहमवादिषि कि रे। रुध्यतेऽहमवदं सुतदाराधर्थमुक्तमथ तैर्मुनिजातैः ।।११।। पापकर्मफलभागसि कि त्वं तेऽथवेति परिपृच्छच्च विधत्स्व । उक्तमेतदथ तैरनुयुक्तैर्भोक्तुभिर्वजिनभाक् त्वमसीति।।११३।। सन्निवृत्य चरणेषु मुनीनां प्राब्रवं प्रपतितो भवतो माम् । उद्धरन्स्विति मुनिप्रवरास्ते रामनाम विपरीतमदुमे।।११।। रामचन्द्र जपतो मम मन्त्रं तारकं सुबहुकाल इहायात् । तैनिवृत्य मुनिभिः पुनरेवोत्थापितोऽभवमहं किल नाकोः११५