पृष्ठम्:रामविजयमहाकाव्यम्.pdf/५२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

रामविजये। ओमुदीर्य गतवन्तममन्दं मन्दिरं निजममुं स्मितपूर्वम् । जानकी निगदति स्म सलज्ज राजलक्ष्म विनिधाय किमागाः ॥ ७९ ॥ अत्र राज्यमदाद्भरताय दण्डकाधिपतितां क्षितियो मे। सत्यवाक्ययमितो महिलेऽहं दण्डकाख्यविपिनं सखि गन्ता॥ अङ्गने हि पितरौ मम सेव्यौ वेदनां विरहजा न लभेताम् । सुभ्रु रीतिरियमेव सतीनां यनिदेशकरणं निजभर्तुः ॥८॥ तन्निशम्य वचनं वनिता तं प्रत्युवाच भवता सह गन्तुम् । साम्प्रतं कमलनेत्र समीहे मा विधेहि विफलां मम वाञ्च्छाम्।। तत्र तत्रभवता सह याने नो भविष्यति मनागपि खेदः । स्वामिना सह गमो वनिताया अन्यलोक इह किं नाहि युक्तः।। जानकी गुरुवधूभ्य उदारा सन्ददौ सकलरत्नाविभूषाः । अंशुकानिचबहूनि महााण्यानिनाय्य सधनानि गुरूणि अङ्गनां जिगमिषु सह बुद्ध्वा दण्डकाय विपिनाय पुरस्तात्। अस्त्रशस्त्रसहितो भव वीरेत्यादिदेश लघु लक्ष्मणमार्यः॥८५॥ ब्राह्मणाश्च भृतका गृहदासाः प्राकृता अनुजदारसमेतः । तेभ्य ऋक्थमतुलं स समर्प्य तातगेहमगमद्रधुनाथः ।।८६|| भूपपादकमले प्रणिपत्य प्राञ्जलीन् स्थितवतो भरतानः । तान्विलोक्य वरचीरनिचोलान् सा ददौ सुकठिना वत तेभ्यः।।