पृष्ठम्:रामविजयमहाकाव्यम्.pdf/२३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

मखस्थाः स्वस्था ये हरिहयमुखास्ते दिविषदः पुरोडाशं जग्ध्वा परमुदमबापुः स्वहृदयैः। अनन्तानन्तायाः क्षितितलगतास्तेऽपि भुजगाः परे ये भागार्हा मुदितमनसस्तेऽपि शतशः ॥ ६ ॥ धनाशानाशाय प्रचुरतरदारिश्चमुषित- क्रियाणां मर्त्यानां रविकुलविभूत्यै समभवत् । विभागाभागाय त्रिदिववसतां भूदिविषदां महोन्नत्यै भूत्यै दशरथमहीपस्य मखराट् ॥ ६१ ॥ सुवित्ते वित्तेशप्रतिमनृपतेः सूनुसबने मुनीन्द्रा देवेभ्यो जुहुवुरनले विस्तृतकुशे। स्वमन्त्रैर्मन्त्रेद्धे विततमहसो हव्यममलं वधूभिः संदृष्टं कुशमयकटीदामभिरलम् ॥ ६२ ॥ कृशानुः सानूच्चं हविरथ सुगन्धेन सहितं जघासोच्चैरेकं न पुरु वसुगन्धैरसुभृताम् । असह्याः सह्याद्रेः शिखरतुलिताः पातकतती- र्जहारोद्धूमेनोद्विहितपरिसम्पूर्णहवनात् ॥ ६३ ।। बिशुद्धेः शुद्धेन प्रचुरहविषा तस्य नृपतेः सुतष्टाविद्याग्नेः सवपुरुष आविः समभवत् । प्रकाशाकाशाईप्रगतमहसः पायसचरु गृहीत्वा पाणिभ्यां सुतजननबीजं वररुचिम् ॥ ६४ ॥