पृष्ठम्:रामविजयमहाकाव्यम्.pdf/२२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

रामविजये। स पुत्रे पुत्रेष्टिं वरतनुजजन्मप्रणयिनी विदेशास्मै राज्ञे परमसुखदात्री मुनिवरः । प्रपन्नापन्नाशे कृतविमलबुद्धिः समुचितैः कृतातिथ्यो वन्यैः फलसलिलनीवारकुसुमैः ॥ ५५ ॥ प्रसादात्सादान्तो विधिसुतमुनेस्तस्य नृपतिः पति शान्तायास्तं मुनिममलमानेतुमनसः । विनम्यानम्यार्च्यौ कमलसुषमामोषिचरणौ पुरीं स्वीयामायाचनपतिपुरीतोऽप्यतिवरांम् ।। ५६ ॥ प्रयातो यातोरुप्रबलमदकामादिरजभू- र्मुनिं शान्ताकान्तं सुतसवविधिज्ञ मुनिवरः । विनेता नेतारं श्रुतिविहितकार्यस्य नगरी- मयोध्यामानाय्य द्रुततरमथोत्साहनशतः ॥ १७ ॥ क्षितीशोऽतीशोऽथ प्रवरमहसोत्थाय चलितो मुनीन्द्रौ तौ दृष्ट्वा कविसुरगुरू वैकभगतौ । सपर्यां पर्याप्तां सलिलमधुपर्कादिसहितां तयोः कृत्वा मेने स्वमथ कृतकृत्यं दशरथः ॥ ५ ॥ मुनी तौ नीतौ च स्मृतिनिगमशास्त्रेषु कुशलौ नृपो वृत्त्वा तस्थौ निगमविदुषोऽन्यानपि मुनीन् । उदारेदारस्तौ कृतसलिलपात्रं मुनिवरौ समारम्भेते स्माऽध्वरवरमजस्येव विततम् ॥ ५९ ॥