पृष्ठम्:रामविजयमहाकाव्यम्.pdf/१२६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

रामविजये।

दूरीचकार भरतोऽपयशो जनन्याः शीलेन शुद्धतपसा च निसर्गजेन । सौभ्रात्रकेण सहजप्रभयैव कीर्त्या मूल्येन जातिवरवज्र इवाकरस्य ॥ १३० !! सौमित्रिणापि भरतस्य पदं ववन्दे मातुर्विमातृयुगलस्य गुरोश्च भूम्ना । सौमित्रिणास्य सहजस्य च पादपद्मं सुत्रामजिद्धतवद्धः शिरसा नतेन ॥ १३१ ॥ ऋक्षाधिपेन सकपीशबिभीषणेन रामोदितौ भरतशत्रुहणौ प्रवीणौ । आलिङ्गतः स्म सह वालिसुतेन चान्यै- र्नीलादिभिर्मनुजवेषधरैः प्लबडैः ॥ १३२ ॥ रामप्रियाऽपि रघुवंशमणेनिदेशात श्वश्रूपदान्जनिचयं सहसा बबन्दे । श्रीरप्रसूजनकराजसुते भवेति ताभ्यो वराशिघमवाप्य मुमोद सेयम्॥१३३॥ अन्तावसायिकुशलैः रघुवंशकेतुः सभ्रातृकः समवतार्य जटाकलापम् । चिक्षेप गाङ्गसलिले सहसा ममज्ज श्रेष्ठास्पदव्युतिसलज्जतयेव किं सः॥१३॥