पृष्ठम्:रामविजयमहाकाव्यम्.pdf/१२३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

नवमः सर्गः।

शुद्धा शुद्धेत्यादितेया बदन्तो दृष्टा सीता तो शशंसुश्च रामः। तस्यै प्रादाद्भषणानि प्रियायै सुग्रीवेणानाय्य यानि स्थितानि ।। ११५ ॥ आवृद्वारा राघवो रावणस्य कमौचित्यं कारयित्वा सखायम् । लङ्काराज्ये स्थापयामास भूयः सेवा श्रेष्ठे निष्फला नैव यस्मात् ॥ ११६ ॥ देवान् सर्वान् ब्रह्ममुख्यान प्रयाप्य स्वं वं लोकं पुष्पर्क व्योमयानम् । लकेशेनानाय्य सीतासमेतो रामः सैन्यैश्चानुजेनाध्यरोहत् ॥ ११७ ।। रामादेशादुत्तरस्यां दिशायाम आकाशस्थं पुष्पक तज्जगाम प्राह स्मालं रामचन्द्रः प्रियां तां पश्याब्धिं त्वं यत्र सेतुर्निबद्धः ॥११॥ पश्यार्य त्वं वानराणामियं पू: किष्किन्धाख्या यत्र हत्वेन्द्रसूनुम् । सख्ये राज्यं दत्तमात्मजाय यातो यस्या आञ्जनेयस्त्वदर्थम् ॥ ११९ ॥