पृष्ठम्:रामविजयमहाकाव्यम्.pdf/१२२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

रामविजये।

रामेणाजौ जामदग्न्येन राम क्षोणीयं निःक्षत्रियाऽकारि सर्वा । तीर्थे गत्वा तर्पिताः पूर्वजाताः कुण्डेष्वस्तैः सप्तकृत्वस्त्रिरस्रैः ॥ ११० ॥ अग्रे कर्तासीह कर्माणि भूयो गण्यन्ते कैस्तानि च त्वत्कृतानि । वक्तुं वेदा यानि शेकुर्न साक्षात् मूर्ध्ना पादौ ते नमामीश भूयः ॥ १११॥ इत्थं स्तोत्रं बेधसोऽसौ निशम्य दृष्ट्वा तातं चागतं तं प्रणम्य । आह स्मेदं वायुसूनुं त्वमेव गत्वा सीतामानयास्मत्सकाशम् ॥ ११२ ॥ दृष्ट्वानीतां मातरिश्वात्मजेन रामश्चख्यौ जानकी जातहर्षः। वह्निं कीशैर्ज्वालयित्वेति सेयं दिव्यं दद्याद्देवताना पुरस्तात् ॥ ११३ ॥ दिव्यव्याजाद्वीतिहोत्रे प्रविष्टां सत्यां सीतां तामिहादातुकामा । मायासीता प्राविशत् प्राकृतेव सत्या भूत्वाविर्बभूवाथ तस्मात् ॥ ११४ ॥