पृष्ठम्:रामविजयमहाकाव्यम्.pdf/१२०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

एकदैव परिणेदुरम्बरे देवदुन्दुभिगणाः सुताडिताः । ताण्डवेन सुरवारयोषितां सार्धमाशु पवनाः सुखा ववुः ।। १०० ॥ निर्जरा विधिमुखाः समागमन् व्योमयाननिचयैर्विलोकितुम् । चापबाणधरमुल्लसद्भ्रुवं राममाहवगतं मनोहरम् ॥ १०१॥ वेधसा विबुधराजमुख्यकै- र्देवतैः सह समेत्य सत्वरम् । तं प्रणम्य विदधे स्तुतिः परा वेदवृन्दविहिता विधानतः ॥ १०२ ॥ तत्त्वाधारः कायभिन्नस्त्र्यवस्था साक्षी मायाभेद्यजीवेश्वराभ्याम् । भिन्नः कोशातीत एवासि साक्षात् सीताजाने सच्चिदानन्दरूपः ॥ १०३ ॥ धेनुर्भूत्वा भूमिरागान्मदीय लोक तस्याः प्रेरणात्प्रार्थितः सन् । भाराक्रान्ता भारहाराय भारं हर्तुं भानोरन्वयेऽजायताजः ॥ १०४ ।।