पृष्ठम्:रामचरितम् - सन्ध्याकरनन्दी.pdf/२२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

20 SANDHYAKARA NANDI. श्रियमुन्मुद्रितलक्ष्मीयुगलं 'कमलानामिनः स वस्तनुतां । कृत्वालोकाहरणं महाक्षये यं विधुविंशति ॥ ३ ॥ श्रियमित्यादि । इनः सूर्य्यः श्रियं वः तनुतां कमलानामरविन्दानां विकासितत्वात् उन्मुद्रित:- लक्ष्मौकः | उन्मुद्रिता प्रकाशिता लक्ष्मीः कमलालया वा येन महाचये महति चौणत्वे सति श्रालोकाहरणं कृत्वा, उद्योतमाहृत्य यं सूर्यं विधुञ्चन्द्रो विशति । कृष्णपचे हि क्रमेण चयात्मियमासादयन् इन्दुरुद्योत रहितो दर्शदिवसे सूर्य्यमण्डलमवलम्बते ॥ समुद्रपचे कमलानामिनः पतिः समुद्रः श्रियं वः तनुतां दृत एव लक्ष्मीप्रादुर्भावात् उन्मुद्रितक्ष्मीकः । महाचये महाप्रलये लोकाहरणं कृत्वा लोकान् कुचौ निक्षिप्य यं समुद्रं विधु वसुदेवो विशति || ९ तत्कुलदौपो न्नृपतिरभू[त्] धर्मो धामवानिवेष्वाकुः । यस्याव्धिं तौर्णाग्रावनौ रराजापि कौर्त्तिरवदाता ॥ ४ ॥ तत्कुलदीप इत्यादि । सूर्य्यकुलप्रदीप इच्चाकु नाम नृपतिरभृत् । घामवानिव धर्मः, यस्य कीर्त्ति रधिं तोर्णा समुद्रपारं गता । अग्रा उत्कृष्टा । अवनौ रराजापि पृथिव्यामपि रराज अवदाता' शुभ्रा ॥ अन्यत्र समुद्रकुलदीपो धर्मः धर्मनामा धर्मपाल इति यावत् । नृपतिरभूत् । एकदेशेन समुदाय, यथा भौमो भीमसेन इति । धामवान् तेजस्वी द्रव यथा इच्छाकुः कटुतुम्बी उत्लवते, तथा यस्य ग्रावनौः शिलानौका, अधिं तौर्ण समुद्रप्रासादादन्तरोचमिव तोर्णवतौ रराज, अपि शब्दात् कौर्त्तिरपि समुद्रं तौ रराज ॥ ४ ॥ येन महौधरसारेणोवपालान्वयावतंसेन । लक्ष्मौपतिनाम्बुनिषेरूहे भूदाररूपेण ॥ ५ ॥ येनेत्यादि । येन इक्ष्वाकुणा महौ पृथ्वौ श्रा अम्बुनिधे: आसमुद्रं ऊहे ऊढा, धर: पर्व्वतः, धरसार द्रव सारो यम्य यद्वा ईधरसार: लक्ष्मीधरसारः। उन्चौपालानां नृपाणां अन्वयस्य अवतंसेन भूषणेन अतएव लक्ष्मीपति[ना] श्रियःपत्या भूः पृथ्वी दारस्वरूपा प्रशस्तदारा वा यस्य । अत एव ऊहे (ढ़े) ऊढ़ा || अन्यत्र येन धर्मेण पालान्चयावतंसे[ने]ति विशेषणं ततश्च पालपद्धतिना धर्मपाले नेत्यर्थः । उर्वो पृथ्वी ऊहे महीधरसारेण महौधरः पर्व्वत: आदिवराहो वा शेषं पूर्व्ववत् । अपि च लक्ष्मीपतिनेति पदेन वासुदेवाभिधायिना श्लेषोपमालङ्कारमाकारयति । दुवार्थो गम्यः यथा सिंहो मानवकः । पथा हरिण भूदाररूपेण वराहरूपेण अम्बुनिधेः सकाशात् मही ऊढ़ा | धरसारेण धरस्येव मारो यस्य । धर वा गोवर्द्धनं मारयति अपसारयति । ऊर्वीपालान्वयस्य मौरस्य रामरूपेण सौम्यस्य कृष्णरूपेण अवतंसतां गतेन ॥ ५ ॥ ₹ The comun. omits व्यगलं and makes • लक्ष्मौकः । • The omission of a makes better sense.. ३ Comm. उन्मूखद्रि 3 Commn. अवता |