पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/५५२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( ५१४) भट्टिकाव्ये जयमङ्गलासमेते- [ एकविंशः - J यनिपातादतिपत्तिः । सर्वत्र 'किंवृत्ते लुटौ |३|३|१४४।' इति क्रियातिपत्तौ भूते गर्हायां ऌङ् ॥ १७ ॥ दैत्यक्षये महाराज ! यच्च यत्राघटिष्यथाः | समाप्ति जातु तत्रापि किं नानेष्यस्त्वमीहितम् ॥ १८ ॥ दत्यक्षय इत्यादि हे महाराज ! नैवेदमवकल्पयामि दैत्यक्षयनिमित्तम् यच्च यत्र त्वमघटिष्यथाः यां पुनरात्मनो घटनां करिष्यसि किन्तु पुनः प्रादुर्भावे घटिष्यसे । तत्रापि प्रादुर्भावत्वमीहितं चेष्टितं जातु कदाचित् समाप्तिं सिद्धिं नानेष्यः किं न नेष्यसि । 'जातुयदोर्लिङ् |३|३|१४७' इति जायच्छन्दौ अनवक्लृप्तिश्च लिनिमित्तं तस्मिन् क्रियातिपत्तौ भविष्यति नित्यं लङ् । अत्राघटनक्रियायाश्चातिपत्तिः ज्ञानेनोपलव्धभविष्यत्प्रादुर्भावसमाप्तिनयनयोस्त- 'द्विरुद्धयोरुपनिपातात् ॥ १८ ॥ तातं प्रसाद्य कैकेय्या भरताय प्रपीडितम् । सहस्रचक्षुषं रामो निनंसुः परिदृष्टवान् ॥ १९ ॥ - तातमित्यादि - तातं दशरथं कैकेय्या प्रपीडितं सन्तापितं भरताय भरतार्थ राज्येऽभिषिच्यतामिति प्रसाद्य प्रसन्नं कृत्वा तद्विषये चित्तकालुष्यं त्याजयित्वा रामः सहस्रचक्षुषम् इन्द्रं परिदृष्टवान् संदृष्टवान् । निनंसुः नन्तुमिच्छुः ॥ १९ ॥ प्रेता वरेण शकस्य प्राणन्तः कपयस्ततः । संजाताः फलिनानम्ररोचिष्णुद्रुमद्रवः ॥ २० ॥ प्रेता इत्यादि—ततः प्रणामानन्तरं शक्रस्य प्रसन्नस्य वरेण कपयः संग्रामे 'प्रेता: संग्रामे मृताः प्राणन्तो जीवन्तः सञ्जाता: संवृत्ताः । कीदृशा इत्याह- फलिनाः फलवन्तः ‘फलबर्हाभ्यामिनच' अत एव आनम्राः ममनशीलाः रोचि- ष्णवः दीपनशीलाः ये द्रुमास्तेषु सद्रवः सदनशीला: । 'दाधेसिशदसदो रुः । ३|२|१५९ |' इति सदे रुः ।। २० ।। भ्रमरकुल कुलोल्बणसुगन्धिपुष्पतरु - स्तरुणमधूक सम्भवपिशङ्गिततुङ्ग शिखः । 2