पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/५१७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ] तिकाण्डम् । अहो जागर्ति कृच्छ्रेषु दैव यद्धलभिजितः । ठयन्ति भूमौ क्लियन्ति बान्धवा मे स्वपन्ति च ॥ ११ ॥ अहोइत्यादि--अहो इति विस्मये । कृच्छ्रेषु दुःखेषु दैवं जागर्ति अव- हितामत्यर्थः । नित्यं दुःखोत्पादनात् । यद्यस्मात्कारणादपरमपि मम बान्धवाः चलभिज्जितः बलं भिनत्तीति बलभिदिन्द्रः तं जयन्तीति विप् । भूमौ लुठथन्ति । ‘रुठ लुठ लोटने' दिवादौ । तथा क्लिद्यन्ति पूयन्ति । स्वपन्ति दीर्घ- निद्रां प्रवेशिताः ॥ ११ ॥ शिवाः कुष्णन्ति मांसानि भूमिः पिबति शोणितम् । दशग्रीवसनाभीनां समदन्त्यामिषं खगाः ॥ १२ ॥ शिवा इत्यादि----दशग्रीवसनोभीनां दशग्रीवेण तुल्यगोत्राणाम् । 'ज्योति- जनपदरात्रि नाभिनामगोत्र रूपस्थानवर्णवयोवचनबन्धुषु । ६ । ३ । ८५|” इति समानस्य सभावः । मांसानि शिवः शृगालाः कुष्णन्ति । ' कुष निष्कर्षे' । भूमिः शोणितं पिबति । खगाः पक्षिण : ऑमिषं मांस शोणितव्यतिरिक्तं वसा- मज्जादिक वा समदन्ति भक्षयन्ति ॥ १२ ॥ येन पूतऋतोमूर्ध्नि स्थीयते स्म महाऽऽहवे । तस्यापीन्द्रजितो दैवाढाः शिरसि लयिते ॥ १३ ॥ येनेत्यादि --- येनेन्द्रजिता पूतक्रतोरिन्द्रस्य महाहवे महासमरे मूर्ध्नि अग्रतः स्थीयते स्म स्थितम् । ‘अपरोक्षे च | ३|२|११९|' इति ट् । विभीषणस्य ह्यपरोक्षभूतानद्यतनत्वादर्थस्य । तस्यापीन्द्रजितः शिरास दैवाद्रामाद्धेतुभूतात् ध्वाङ्क्षः काकैर्लीयते । वर्तमान एवं भावे लट् ॥ १३॥ स्वर्भानुर्भास्करं ग्रस्तं निष्ठीवति कृताह्निकः । अभ्युपैति पुनर्भूति रामग्रस्तो न कश्चन ॥ १४ ॥ स्वर्भानुरित्यादि----स्वर्भानु: राहु: भास्करं प्रस्तं ग्रासीकृतं कृताह्निकः निष्ठीवति स्वमुखान्निरस्यति रामप्रस्तो रामाभिभूतः कश्चन कश्चिदपि पुनभर्ति नाभ्युपैति न प्राप्नोति । 'एत्येधत्यूठ्सु कृताहारः १ (४७९) . ‘सपिण्डास्तु सनाभयः ।’इत्यमरः | २ 'शिवा गौररीफेरवयोः ।' इत्यमरः । ३ 'पललं ।' इत्यमरः । ६ पुनरभ्युदयं पुनर्जन्मति तु ध्वन्यते । पुनर्भवनं विजयित्वेन गर्भ गतत्वेन वा रामग्रासोत्तरं सम्भवनमिति पुनः 'भूसत्तायाम्' 'स्त्रियां क्तिनू ३/३/९४॥ इति क्तिन् । एवं च रामस्य परब्रह्मत्वं सूचितम् |