पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/५१२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(४७४) भट्टिकाव्ये जयमङ्गलासमेते- [ सप्तदशः - उभावित्यादि -- तावुभौ रामरावणौ केतून ध्वजानकृन्ततां छिन्नवन्तौ । तावुभौ नाव्यथेतां न व्यथितवन्तौ । उभावदीप्येतां शोभितवन्तौ । धृष्णू च प्रगल्भ नैपुणं कौशलं प्रायुञ्जातां प्रयुक्तवन्तौ ॥ १०४ ॥ उभौ मायां व्यतायेतां वीरौ नाश्राम्यतामुभौ । मण्डलानि विचित्राणि क्षिप्रमाक्रामतामुभौ ॥ १०५ ॥ उभौ मायामित्यादि- तावुभौ मायां व्यतायेतां विस्तारितवन्तौ 'तृ प्लवन सन्तरणयोः’ भ्वादौ । उभौ वीरौ नाश्राम्यतां न श्रान्तौ । युध्यमानौ च तावुभौ मण्डलानि विचित्राणि मतिर्वैचित्र्यात् क्षिप्रमाक्रामतां भ्रान्तौ । ‘वा भ्राशश्नाशभ्रमुनमुक्कुमुत्रसित्रुटिलषः । ३।१ । ७०।' इति शपू ॥ १०५ ॥ न चोभावप्यलक्ष्येतां यन्तारावाहतामुभौ । स्यन्दनौ समपृच्येतामुभयोदप्तिवाजिनौ ॥ १०६ ॥ न चत्यादि -- तावुभौ नाप्यलक्ष्येतां प्रेक्षकैर्न ज्ञातौ । 'अयं रामः अयं च रावणः' इति । कर्मणि लङ् । यन्तारौ सूतौ । कर्मपदमेतत् । उभौ परस्परस्या- हतामाहतवन्तौ । 'अनुदात्तोपदेशवनतितनोत्यादीनामनुनासिकलोपो झलि किति ।६। ४ । ३७ ।' इत्यनुनासिकलोपः । स्यन्दनौ रथौ उभयोः रामराव- णयोः दीप्तवाजिनौ चामरादिमण्डनात् दीप्ता उज्ज्वला वाजिनो हयाः ययोः तयोः स्यन्दनौ रथौ समपृच्येतां संपृक्तौ । 'पृची सम्पर्के ।' कर्मणि लङ् ॥ १०६ ॥

ततो मायामयान्मूनों राक्षसोऽप्रथयणे । रामेणैकशतं तेषां प्रावृश्च्यत शिलीमुखैः ॥ १०७ ॥ तत इत्यादि -- ततोऽनन्तरं राक्षसो रावणो मायामयान् मायास्वभावा- न्मूर्ध्नः शिरांसि अप्रथयत् प्रदर्शितवान् । 'प्रथ प्रख्याने' इति घटादौ । तेषां च शिरसाम् एकशतम् एकाधिकं शतं रामेण शिलीमुखैः शरैः प्रावृश्चयत छिन्नम् । कर्मणि लङ् ॥ १०७ ।। समक्षुम्ननुदन्वन्तः प्राकम्पन्त महीभृतः । सन्त्रासमबिभः शक्रः मैच्च क्षुभिता क्षितिः ॥ १०८ । १ ‘ग्रहभेदे ध्वजे केतुः' इत्यमरः । बहुवचनमविवक्षितम् । यद्वा वारंवार- मिति द्योतयितुमिंदम् । वस्तुतस्तु रामस्य केतुं ताडितवान्, रावणस्य तु केतु वारंवारं छिन्नवानिति ।