पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/५०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भट्टिकाव्ये जयमङ्गलासमेते- [ आद्यः तिप् इट् सिचो लोपः । भूतगणान्राक्षासादिगणान् । उदेजयानुत्कम्पान् • तस्मिन्नेव सूत्र उत्पूर्व एजिर्ण्यन्तो निर्दिष्टः । तस्मादुदेजयतीति शः । तान्न्य- येधीदुत्सादितवान् । षिधेः 'नेटि । ७ । २ । ४ ।' इति हलन्तलक्षणायाः प्रतिषेधः । विद्वान्पौरोहित्यकर्माणि कुशलः । उपानेष्ट च तान्रामादीन् । तेषामुपनयनादिक्रियां चकार । 'सम्माननोत्सन जाचार्यकरणज्ञानभृति- विगणनव्ययेषु नियः | १ | ३ | ३६ ।' इत्याचार्यकरणे तङ् | स्वकाल इति 'गर्भादेकादशे वर्षे जातस्य गर्नैकादशे' इत्यादिना वचनेन उपनयनकाल उक्तः । यमनियमेषु यतत इति यतिः । 'सर्वधातुभ्य इन्' इति इन् । 'अहिंसा सत्यमस्तेयं ब्रह्मचर्यमकल्मषम् | इति पञ्च यमा येषां सन्तीति यमिनः स्मृताः' । तेषां वरिष्ठ उत्तमः । ' प्रियस्थिरस्फिरोरुबहुलगुरुवृद्धत प्रदीर्घवृन्दारकाणां प्रस्थस्कबर्थीहेगवर्षित्रपूद्राघिवृन्दाः । ६ । ४ । १५७ ।' इत्युरुशब्दस्य वरा- देशो महत्पर्यायस्य । वशिष्ठैः ।। १५ ।। वेदोऽङ्गवांस्तैरखिलोऽध्यगायि शस्त्राण्युपायंसत जित्वराणि । ते भिन्न-वृत्तीन्यपि मानसानि समं जनानां गुणिनोऽध्यवात्सुः ॥१६॥ । वेद इत्यादि--'शिक्षा कल्पो व्याकरणं छन्दोविवृतिर्निरुक्तं ज्योतिषं च' इति षडङ्गानि शास्त्राणि तानि विद्यन्ते यस्य वेदस्येत्यङ्गवान् | तैरुपनीतै रामादि- भिः । अखिलो निश्शेषो वेदोऽध्यगायि । अधीत इत्यर्थः । इङोऽधिपूवा कर्माणि लुङि 'विभाषा लुङ्लङो |२|४|५० इति गाङादेशः । चिण् युक् तलुक् शस्त्राणि धनुरादीनि जित्वराणि जयशीलनि । 'इण्नशूजिसर्तिभ्यः करपू । ३।२। १६३ ।। इति करप् । तैरुपायंसत स्वीकृतानि । उपपूर्वी यमिः स्वीकरणे वर्तते । तस्मात्कर्मणि लुङ् । ‘आत्मनेपदेषु । ७ १ । ५ । इत्यदादेशः ।’ ‘हनः सिच् । १ ।२ । १४ ।' इति ज्ञापकादनुनासिकलोपाभावः । ततस्ते रामादयो गुणिनो मानसानि मनांसि | प्रज्ञादित्वात्स्वार्थे णः । भिन्नवृत्तीनि नानावि धप्रवृत्तीनि विषयेषु तानि मानसान्यपि जनानां समं साधारणम् । क्रिया- विशेषणम् । अध्यवात्सुरध्युषितवन्तः । अधिपूर्वाद्वसे: सिचि " वदवजहल- । - न्तस्या चः । ७ । २ । ३ ।' इति वृद्धिः । 'सः स्यार्द्धधातुके । ७ । ४ । ४९ ।' इति तत्वम् । ‘ सिजभ्यस्तविदिभ्यश्च । ३४ । १०९ । इति ध्याङ्वसः । १ । ४ । ४८ । ' इत्यधिकरणस्य कर्मससंज्ञा ॥ १६ ॥ । उपानु- समम- १ अनेन वशिष्ठस्य पुरो हिताधायित्वं सूचितम् | २ स्वयमभिन्नवृत्तित्वेन ध्यवात्सुरिति सूचयितुमप्युपनिवेशः ।