पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/४८५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्मः ] तिङ्काण्डम् । (४४७) एव भीषणानि भयंकराणि मुखानि येषामिति । वृश्चेरोदितो निष्ठानत्वस्या - सिद्धत्वात् चोः कुत्वे वृक्ण इति ॥ ४२ ॥ इति श्रीजयमङ्गलसूरिविरचितया जयमङ्गलाख्यया व्यख्यया समलंकृते श्रीभट्टिप्रणीते रामचरिते काव्ये चतुर्थे तिङन्त- काण्डे लक्षणरूपे तृतीयः परिच्छेदः, लक्ष्यरूपे कथानके 'रावण - विलापो ' नाम षोडशः सर्गः ॥ १६ ॥ सप्तदशः सर्गः । इतः प्रभृति लङमधिकृत्य विलसितमाह -- तत्र भूतानद्यतने लङ् ततो- ऽन्यत्र दर्शयिष्यति --- इन्द्रजित्सम्बन्धिन इत्य- 'आङ : शासु आशासत ततः शान्तिमस्तुरनीनहावयन् । विमानवाचयन् योधाः प्राकूकुर्वन् मङ्गलानि च ॥ १ ॥ आशासतेत्यादि- - ततः प्रतिज्ञानन्तरं योधाः र्थात् । उपद्रवपरिहारार्थ शान्तिमाशासत अभीष्टवन्तः । इच्छायाम्' इत्यनुदात्तेत् । 'आत्मनेपदेष्वनतः । ७ । १ । दादेशः । शान्ति च दर्शयन्नाह — अस्नुः स्नाता: इत्यधिकृत्य । 'लङः शाकटायनस्यैव । ३ । ४ । १११ पदान्तात् । ६ । १ । ९६ ।' इति पररूपम् । अग्नीनहावयन् अग्निकर्म कारिवर्त- न्तः । विप्रानवाचयन् स्वस्तिवाचनं कारितवन्तः । मङ्गलानि मङ्गलयुक्तानि अर्ङ्गआदित्वादच् । कर्माणि कृतवन्तः ॥१ ॥ 'अपूजयन् कुलज्येष्ठांनुपागूहन्त बालकान् । ५ ।' इत्य- । ' ष्णा शोचे ।' आत ।' इति झेर्जुस् । उस्य- पादपतना- स्त्रीः समावर्धयन् सास्राः कार्याणि प्रादिशंस्तथा ॥ २ ॥ अपूजयन्नित्यादि-कुलज्येष्ठान् वृद्धानपूजयन् पूजितवन्तः दिना । वालकानुपागूहन्त आलिष्टवन्तः । गतानां किं भविष्यतीति सास्राः स्त्रीः योषितः । 'वाऽम्शसोः । ६ । ४ । ८० ।' इतीयङभावपक्षे रूपम् । समावर्धयन् ताम्बूलादिना संवर्धितवन्तः । 'प्रातिपदिकाद्धात्वर्थे बहुलमिष्ठवच' इति णिच् । तथा कार्याणि गृहकार्याणि प्रादिशन्निर्दिष्टवन्तः । इदमिदं कार्यम् इति ॥ २ ॥ आच्छादयन् व्यलिम्पंश्च माश्नन्नथ सुरामिषम् | प्रापिबन् मधु माध्वीकं भक्ष्यांश्चादन् यथेप्सितान् ॥ ३ ॥