पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/४८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(१०) भट्टिकाव्ये जयमङ्गलासमेते- [ आद्य:. निवृत्त्यर्थमिति केवलस्योपसर्गस्य निवृत्त्यर्थं द्रष्टव्यम् । अन्यथा जाताविति किं ब्राह्मणानामन्त्रायतोत न युज्यते, आङित्यस्योपसर्गत्वात् ॥ ११ ॥ रक्षांसि वेदी परितो निरास्थदङ्गान्ययाक्षीदभितः प्रधानम् | शेषाण्यहौषीत् सुतसम्पदे च वरं वरेण्यो नृपतेरमागत् ॥ १२ ॥ रक्षांसीत्यादि-वेदीं परितो (यजनवेद्याः समन्तात् । विघ्नायोपस्थितानि रक्षांसि । रक्ष्यते येभ्य इत्यसुन् । तानि रक्षोन्नैर्मन्त्रैर्निरास्थन्निरस्तवान् । पर्य- भिभ्यां सवभयार्थे तसिल् । 'अभितःपरितःसमयानिकषाहाप्रतियोगेऽपि' इति द्वितीया । अङ्गान्ययाक्षीदभितः प्रधानमिति । यद्देवतामयो यागः सा देवता तत्र प्रधानम्। पुत्रफलत्वाद्विष्णुः प्रधानम् | तमिष्ट्वा | तस्योभयतः पार्श्वयोर्यान्यङ्गानि चक्षुरादीनि देवतान्तराणि तान्ययाक्षीत् अग्नावाहुत्या पूजितवान् । कर्तुः क्रिया- फलाभावात्तङ् न भवति। षत्वकत्वे । शेषाण्यहौषीदिति स्वाङ्गं विष्णुमिष्ट्वा शेषाणि प्रतिकृतानि पिष्टकमयानि सुतानां सम्पदर्थमग्नौ हुतवान् । जुहोतेः सिचिवृद्धा- विटि च रूपम् । वरेण्यः श्रेष्ठः । हे देवा अग्निप्रभृतयो नृपतेः सुता भूयासुर- ति वरं चामागन्मार्गितवान् । 'मार्ग अन्वेषणे' । 'आवृषाद्वा' इति यदा णिच् नास्ति तदा चङभावात्सिजेव भवति ॥ १२ ॥ निष्ठां गते दत्रिमसभ्यतोषे विहित्रिमे कर्मणि राजपत्न्यः | प्राशुर्हुतोच्छिष्टमुदारवश्यास्तिस्रः प्रसोतुं चतुरः सुपुत्रान् ॥ १३ ॥ निष्ठामित्यादि - निष्ठां समाप्तिं गते कर्मणि यागक्रियायां समाप्तायां राजप- त्यो हुतोच्छिष्टं हुतावशेषं शिष्टचरुं प्राशुभक्षितवत्यः । अश्नोतेलिंटि उसि- रूपम् । दत्रिमसभ्यतोषे दानेन निर्वृत्तो दत्रिमः सभ्यानां ब्राह्मणानां तोषो यत्र कर्मणि । विहित्रिमे विधानेन निर्वृत्ते कर्मणि दाञो धानश्च डितः क्रिः । ३ । ३ । ८८ । ' इति कौ विहिते प्रथमस्य 'दोदद्धोः । ७ । ४ । ४६ ।' इति ददादेशः । द्वितीयस्य 'दधातेर्हिः |७|४|४२|' इति हिरादेशः । मप् । सभायां साधव इति सभ्या: । 'सभाया यः । ४ । ४ । १०५ ।' उदारवंश्या महावं -- शोद्भवाः । शेषे यत् । कौसल्या कैकेयी च क्षत्रिये । सुमित्रा तुवर्णसंक- रजा । किमर्थ प्राशुः । प्रसोतुं सुपुत्रान्विनीतान्प्रसवितुम् । तत्र कौसल्या केकयी चैकैकं पिण्डं प्राशितवत्यौ । ताभ्यां चावयोः परिचारिकेति पिण्ड भागद्वयं दत्तं सुमित्रा प्राशितवती । ततश्च पुत्रद्वयं जनयिष्यति । एवं ..