पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/३२९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ] प्रसन्नकाण्डम् | (२९१ ) भयात् । काञ्चीयमकमिति रसनाकारेण यमितत्वात् । तथाद्यपादस्यान्ते 'यरस्यादौ च सदृशो विन्यासः ॥ ८ ॥ यमकाऽऽवली । - न गजा नगजा दयिता दयिता विगतं विगतं ललितं ललितम् | प्रमदा प्रमदाऽऽमहता महतामरणं मरणं समयात् समयात् ॥ ९ ॥ नेत्यादि - गजा हस्तिन: नगजा : पर्वतजाता: । अत एव दयिता इष्टा न दयिताः न रक्षिताः । दयतिरत्र रक्षणार्थ: । विगतं वीनां पक्षिणां गतं गमनमपि विगतं नष्टम् । ललितं यदीप्सितं वस्तु तल्ललितं पीडितम् । ग्रमदा योषित प्रमदा प्रगतो मदो यस्या इति प्रमदा । हर्षशून्येत्यर्थः । आमह्ता रोगपीडितेव । आमो रोगः | इवशब्दलोपोऽत्र द्रष्टव्यः । आमेन पीडिता पलायनहता वा । 'अम गत्यादिषु ।' महतां शूराणां अरणम् अविद्यमानयुद्धं मरणं विनाशं समयात् संप्राप्तम् | यातेर्लङि रूपम् | सम- यात् कालेन यमकावलीति यमकमाला ॥ ९ ॥ अयुपादयमकम् । न वानरैः पराक्रान्तां महाद्भभीमविक्रमैः । न वा नरैः पराक्रान्तां ददाह नगरीं कपिः ॥ १० ॥ नत्यादि — वानररन्यैर्महद्भिर्महाप्राणभीमविक्रमैः असह्यशौर्यैः शक्रादिभिः न पराक्रान्तां नावष्टब्धां नगरी लङ्कां नरैर्मनुष्यैर्न च पराक्रान्तां विगृहीतां कपिर्हनूमान् ददाह दग्धवान् । अयुक्पादयमकमिति प्रथमतृतीययोर्य- मितत्वात् ।। १० ।। 1 पादाद्यन्तयमकम् । द्रुतं द्रुतं वह्निसमागतं गतं महीमहीनछुतिरोचितं चितम् । समं समन्तादपगोपुरं पुरं परैः परैरप्यनिराकृतं कृतम् ॥ ११ ॥ - द्रुतमित्यादि-- यत्पुरं चितं सौवर्णगृहसंहत्या व्याप्तं तद्वह्निसमागतम् अभि- संयुक्त द्रुतं विलीनम् । द्रुतं प्रवाहेण प्रवृत्तं द्रुतं शीघ्रम् अहीनया उत्कृष्टया युत्या तेजसा रोचितं भासितं महीं गतं प्राप्तम् अपगोपुरम् अपगतपुरद्वारम्, अत एव समन्तात्सर्वतः समं तुल्यं कृतम् । परैः शत्रुभिः परैरपि उत्कृष्टैरपि १ अत्र 'तोटकं' छन्दः ।