पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/३१४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[ नवमः- (२७६ ) भट्टिकाव्ये जयमङ्गलासमेते- सम्बन्धः बहुधेत्यादि--वानरद्विषो राक्षसा ऊचुरिति वक्ष्यमाणेन कीदृशाः किमूचुरित्याह-बहुधा भिन्नमर्माण इति । यानि कालान्तरे प्राणहराणि मर्माणि तानि बहुधा भिन्नानि येषामिति बहुव्रीहिः । अट्प- वर्गसमुदायस्य व्यवधानात् 'अट्कुप्वानुमूव्यवायेऽपि |८|४|२|' इति णत्वम् । खरणसादयः खरत्येव नासिका यस्येति । 'अञ्नासिकाया: संज्ञायां नसं चा- स्थूलात् |५|४|११८' इत्यच् नसादेशश्च । 'पूर्वपदात्संज्ञायामगः |५|४|११८| इति णत्वम् । खरणसादयो राक्षसाः | वनस्याये अग्रेवणम् । राजदन्तादि- त्वात्परनिपातः । 'वनं पुरगामिश्रकासिधकासारिकाकोटरामेभ्यः |८|४|४|१ इति णत्वम् । प्रतीच्यां दिशि यद्वनं तस्य वनस्याग्रे उपरि वर्तमाने चन्द्रमण्डले प्रभात संध्या॑यामित्यर्थः ॥ ९३ ॥ निर्वणं कृतमुद्यान मनेनाऽऽस्रवणाऽऽदिभिः | देवदारुवनामिश्रैरित्यूचुर्वानरद्विषः ॥ १४ ॥ निर्चणमित्यादि–उद्यानं संनिवेशविशेषः निर्वणं वृक्षरहितम् अनेक कपिना कृतम् । आम्रवणादिभिरुपलक्षितम् । उभयत्रापि 'प्रनिरन्तः शरे- • सुलक्षात्रका यखदिरपीचूक्षाभ्योऽसञ्ज्ञायामपि ।८।४ | ५ |' इति गत्वम् देवदारुवनामिश्रैः । 'विभापौषधिवनस्पतिभ्यः | ८ | ४ |६ ।। इति णत्वं न भवति ।‘ द्वथक्षरत्र्यक्षुरेभ्य इति वक्तव्यम्' इति वचनात् । इत्येवमूचुः ||९४ उपास्थिपत सम्पत्तिाः पूर्वाह्न रोषवाहणम् | राक्षसाः कषिमादाय पतिं रुधिरपायिणाम् ॥ ९९ ॥ उपेत्यादि——ते राक्षसाः पतिमुपास्थिपत उपागताः । दृष्टिपथं गता इत्यर्थः " उपादेव पूजासङ्गतिकरण मित्रकरणपथिष्विति वाच्यम्' इति संगतिकरणे तङ् । ‘ स्थाध्वोरिच्च । १ । २ । १७ ।' सम्प्रीता हृष्टाः तेषामनुज्ञातप्रवे- शत्वात् । पूर्वाह्ने प्रत्यूषसि । 'अह्नोऽदन्तात् १८१४१७११ इति णत्वम् । दोषवाहणं कपिमादाय | रोषस्यासनीकृतम् | 'वाहनमाहितात् |८|४|४|१ इति णत्वम् । रोषस्य तत्राधीयमानत्वात् । पति रुधिरपायिणां राक्षसानाम् । 'पानं देशे ||८||४|१९|' इति णत्वम् ।। ९५ ।। । सुरापाणपरिक्षीवं रिपुदर्पहरोदयम् । परस्त्री वाहिनं प्रापुः साऽऽविष्कारं सुरापिणः ॥ ९६ ॥ सुरेत्यादि- सुरापाणापरिक्षावं मत्तं रावणम् | 'वा भावकरणयोः । ८८४|१०|' इति 'णत्वम् । रिपुदर्पहर उदयो वृद्धिर्यस्य तम् । परस्त्रिय