पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/२४९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अधिकारकाण्डम् । ( २११ ) सर्ग: ] संबन्धिभिः शब्दैः उदन्वद्राक्षस्यौ शब्दान् भीषणानात्मीयान् व्यतियुतः स्म 'मिश्रितवन्तौ ।‘यु मिश्रण मिश्रणयोः' इत्यस्मात् 'लट् स्मे | ३|२|११८|' इति भूते लट् ।‘इतरेतरःन्योन्योपपदाच्च । १ |३|१६ ।' इति कर्मव्यतिहार आत्मनेपदप्र- तिषेधः । तत्रोदन्वतः शब्दकरणाद्यो भीषणशब्द मिश्रणावसरो भावी तत्र राक्षसी म्रियमाणा शब्दान् भीषणानुदन्वच्छन्दैर्युयावे । राक्षस्याः शब्दकर- यो भीषणशब्दमिश्रणावसरो भावी तत्रोदन्वाननिलोद्धूतः शब्दान् भीषणान् राक्षसीशब्दैर्युयावेति भावः ॥ ६ ॥ न्यविक्षत महाग्राहसकुलं मकराऽऽलयम् । सैका बहूनां कुर्वाणा नक्राणां स्वाऽऽशितम्भवम् ॥ ७ ॥ न्यविक्षतेत्यादि–महद्भिः संकुलं मकरालयं समुद्रं न्यविक्षत प्रवि- `तृवती । 'नेर्विशः ।१|३|१७|' इत्यात्मनेपदम् । 'शल इगुपधादनिट: क्सः |३|१|४५|’ बहूनां नॠणामेकापि सती स्वाशितम्भवं सुष्टु तृप्तिं कुर्वाणा | ‘आशिते भुवः करणभावयोः | ३|२||४५|| इति भावे खच् ।। ७ ।। कृतेनोपकृतं वायोः परिक्रीणानमुत्थितम् । पित्रा संरक्षितं शक्रात् स मैनाकामैक्षत ॥ ८ ॥ कृतेनेत्यादि - स हनूमान् समुद्रादुत्थितं मैनाकाद्रिमैक्षत । वायोरुपकृत-- मुपकारं कृतेन प्रत्युपकारेण परिक्रीणानं परिक्रयं विचिन्वन्तम् । 'परिव्यवेभ्यः क्रियः ।१।३।१८।' इत्यकर्त्रभिप्रायविषयमात्मनेपदम् । पित्रा वायुना रक्षितं शत् । तेन हि पच्छेदकाले महता वेगेन समुद्रं नीत्वा रक्षित इति श्रूयते ॥ ८ ॥ खं पराजयमानोऽसावुन्नत्या पवनाऽत्मजम् | जगादाऽद्विविजेषीष्ठा माये विश्रम्य वैरिणम् ॥ ९ ॥ खमित्यादि–असावद्रिः उन्नत्या उन्नततया खंपराजयमानोऽभिभवन् पत्र- जात्मजं जगाद | मीय विश्रम्य स्थित्वा वैरिणं शत्रु विजेषीष्ठाः त्वमभिभूयाः । आशिषि लिङ् । उभयत्रापि 'विपराभ्यां जेः | १|३|१९|' इति तङ् ॥ ९ ॥ फलान्यादत्स्व चित्राणि परिक्रीडस्व सानुषु । साध्वनुक्रीडमानानि पश्य वृन्दानि पक्षिणाम् ॥ १० ॥ १ सादृश्येनैक्यं प्रापयामासेति भावः ।