पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/१५३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्मः ] प्रकीर्णकाण्डम् । कीदृशः । ध्यायन् चिन्तयन् । 'किं ममापतितं यदहमनेन हृतसर्वस्वः' इति । भिन्न- नौक इव विपन्नपोतवांगंगिव । 'उरः प्रभृतिभ्यः कप् | ५|४|१५१' इति कप् ।।८८ एवं स्वपौरुषं प्रदर्श्य स्वीकर्तुमाह - समुद्रोपत्यका हैमी पर्वताऽधित्यका पुरी । रत्नपारायणं नाम्ना लङ्केति मम मैथिलि ! ॥ ८९ ॥ समुद्रेत्यादि हे मैथिलि लङ्केति नाम्ना प्रसिद्धा मम पुरी । कीदृशी | समुद्र वो आसना भूमिः यस्याः सा समुद्रोपत्यका समुद्रस्य पर्वतोपत्यकात्वात् समुद्रीपत्यकेति समासे साधुत्वं न भवति । यतः संज्ञाधिकारात् पत्रतत्यासत्रे अधिरूढे उपाधिभ्यां त्यकन्प्रत्ययान्तयोरुप- त्यका शब्दयोः साधुत्व मुकम् । 'प्रतिषेधे त्यकन उपसंख्यानम्' इति 'प्र- त्ययस्थात् कात् पूर्वस्यात इदाप्यसुरः |७|३|४४|' इतीकारो न भवति | हैमी हेमविकारा | 'पञ् |४|३|१५४|| पर्वताधित्यका ! त्रिकूट पर्वतस्योपरिस्थिता । रत्ननारायणं यत्र रत्नानां पारमवसानमयन्ते बुध्यन्ते तत्परोक्ष काः । सरस्थानमियर्थः ॥ ८९ ।। दुर्गावस्थित्यानभिभवनीयतां रत्नोपचयात्समृदूतां कथयन् प्रलोभयति- आवासे सिकसंमृष्टे गन्वैस्त्वं लिप्तवासिता | अर्पितोरु पुगन्धित्र तस्त्रां बस मया सह ॥९० ॥ आवास इत्यादि-उत्यां पुर्याम् आवासे गृहे | आवसत्यस्मित्रिति अ धिकरण घञ् । मया सह वं वस । प्रार्थनायां लोट् | सिक्कसंमृष्टे पूर्व सिक्के पश्चात्संमृष्टे । गन्धैतिवासिता सती पूर्व लिता चन्द्रनादि- भिर्गन्धैः पश्चाद्वासिता धूपिता | संभृष्टादिभिः पूर्वकालै कस ईजात्रा - गनवकेवला: समानाधिकरणन १२/१/४५।' इति समासः । आपवा न्यस्ता उर्वी महतो सुगन्वित्र सुरभिनाला यस्यां सा त्वम् ॥ १० ॥ किमिति त्वया सद् वसामीति चदाह- १ वणिग् हि प्रायो नावि वस्तूनि निधाय देशान्तरेतुं प्रयाति, इति तस्य सर्व- स्वभूताया नावो नाशे यादृशी चिन्ता ताडशचिन्तामाधावत्युपमा । २ त्रीणि कूटानि शिखरागि यस्येति त्रिकूटनाम्ना प्रसिद्धः। एतेनास्य दुर्गमत्व माय तस्वमुञ्च त्वं व व्याख्यातनसीराबन्।' इत्यमरः । ३ रत्नानां पारायणं साकह रसुराङ-- द्वेिधस्थानभूतिवादेति भावः । स्नानां पारायणमिति विप्रः । 'साकल्यास पारायणपरायगे । इत्यमरः । यथाक्ते व्याख्याने तु क्लोबध्वं दुःसम्भवस् |