पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/१२९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ] J तां लोलतां दर्शयन्त्याह- लक्ष्मीः पुंयोगमाशंसुः कुलटेव कुतूहलात् । अन्तिकेऽपि स्थिता पत्युइछलेनाऽन्यं निरीक्षते ।। १७ ।। लक्ष्मीरित्यादि——त्वयैवं न मन्तव्यम् अन्यैः प्रार्थ्यमानापि न मां परि- त्यजतीति । यतः छलेन व्याजेन अन्यं निरीक्षते । किमर्थ - पुंयोगमाशंसुः । अभिलषन्ती । 'सनाशंसभिक्ष उः | ३ | २ | १६८ ।' कुतूहलात् कोऽस्य विशेष इति । स्नेहादन्तिके अदूरेऽपि स्थिता पत्युः । 'दूराऽन्तिकाऽर्थैः षष्ठय- न्यतरस्याम् ।२।३ । ३४ ।' इति षष्टी । कुलटेव बन्धकीव । शकन्धवा- दिषु दर्शना पररूपम् ॥ १७ ॥ युवजानिरित्युक्तं तद्योषित्प्रलोभनायाह- प्रकीर्णकाण्डम् । योषिवृन्दारिका तस्य दयिता हंसगामिनी । दूर्वाकाण्डमिव श्यामा न्यग्रोधपरिमण्डला ॥ १८ ॥ (९१)) योषिदित्यादि – योषिच्चासौ वृन्दारिका चेति 'वृन्दारकनागकुञ्जरैः पूज्य मानम् । २ । १ । ६२ ।। इति समासः । रूपेण प्रियेत्याह- दयिता प्रिया । प्रश- स्तत्वे कारणमाह - हंस इव गन्तुं शीलं यस्याः । 'कर्तर्युपमाने । ३।२।८९ ।। इति णिनिः । दूर्वाकाण्डमिव श्यामा दुर्वास्तम्बं तदिव श्यामा । न्यग्रोधपरिमण्डला । 'उपमानानि सामान्यवचनैः ॥ २॥ १२॥५५॥ इति समोसः ॥ १८ ॥ नाऽऽस्यं पश्यति यस्तस्या निंस्ते दन्तच्छदं न वा । संशृणोति न चोक्तानि मिथ्यासौ विहितेन्द्रियः ॥ १९ ॥ नास्यऽऽमित्यादि — तस्या आस्यं मुखं यो न पश्यति । दन्तच्छदंं ओष्ठम् । छाद्यते अनेनेति घः। ‘छादेऽद्युपसर्गस्य |६|४|१९६|' इति ह्रस्वः । दन्तानां छदं न वा निस्ते न चुम्बाते | 'णिसि चुम्बने ।" इत्यादादिक आत्मनेपदी । ‘इदितो नुम् धातोः ।७।१।५८ । उक्तानि उदित न संशृणोति । 'समो गम्यृच्छिभ्याम् । १ | ३ | २९ ।। इति तङ् न भवति । अकर्मका दित्यधिकारात् । मिथ्यासौ विहितेन्द्रियः । वृथैव तस्य वेधसा विहितानि इन्द्रियाणि चक्षुरादीनि ।। १९ ।। १ अन्रोपमा, दुष्टा च, द्वयोर्लिङ्गभेदात् । न्यग्रोधपरिमण्डला नाम 'स्तनौ कठिनौ यस्या नितम्बे च विशालता | मध्ये तु सुकृशा या सा न्यग्रोधपरिमण्डला ॥ इत्युक्ता नायिका |