पृष्ठम्:रामकथामञ्जरी.pdf/९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

राम सैन्यस्य तदद्वारा लङ्का प्रापणम्-राम रावणयोरेयुद्धम्-कुम्भकर्ण वधः-- मेघनादस्य युद्धक्षेत्रा .. गमनम् --तत्र च तस्य लक्ष्मणेन वधः रावण क्षिप्त्तया शक्त्याऽभिहतस्य लक्षणस्य मूर्च्छा हनूमतः सञ्जीव न्यानयनम् तत्प्रयोगाण लक्ष्मणस्य मूर्च्छापगम:-रामेण रावण :- लङ्का राज्ये विभीषणाभिपेचनम् -सीतां गृहीत्वा रामस्य प्रतिनिवर्तनम्- चतुर्दशवर्ष समाप्ति:-सुग्रीवादि सहितस्य रामस्यायोध्यागमनम् -तत्छुत्वा भरतस्य स्वागत करणम् --रामाभिषेकः--किञ्चित्कालमयोध्यावामुषिल्वा सुग्रीवादीनां प्रतिनिवर्तनम् -७०-८४