पृष्ठम्:रामकथामञ्जरी.pdf/८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

परिव्राजक रूप मास्याय रावणेण सीता हरणम् ---जटायू रावणयोर्युद्धम्- राम लक्ष्मयोस्तीतान्वेषणम् जटायुषः तद्धरण प्रवृत्तिप्रापणम् । 8 १४-०५२ किष्किन्धाकाण्डम् रामलक्ष्मणयोः पम्पासर: प्राप्तिः-तत्र तयोः सुग्रीव सख्यम्- रामेण वालि वधः-सुग्रीवस्य किष्किन्धा राज्येऽभिषेचनम्-सुग्रीवेण 'हनूमत्प्रमुखा वानराणां .. सीता प्रवृत्त्यै प्रस्थापनम्-सम्पाते: सीता प्रवृत्ति प्राप्य हनूमतस्समुद्र लंघनम् । ५३-६९ सुन्दरकाण्डम् हनूमतः लङ्का गमनम् तत्राशोक वने राक्षसोपरिवृतायास्सी ताया. दर्शनम् -राक्षणस्य सीतासुपगम्य स्वप्रणय दर्शनम् सीताया- स्तश्चिन्दनम् -- हनुमतः सीतायै स्वपरिचय:--रामनामाष्टित् मुद्रादानम् - हनूमतः पृष्टमारोप्य सीताया. लढा विद्रावणाय कथनम् -- सीताया एतदल्बीकरणम् -- सीताचूडामणिमादाय प्रतिनिवर्तमानस्य हनुमतो. डशोक वनं विध्वंस:--राक्षसैर्बलस्य तस्य रावणानिमुखे नयनम-तस्य सोता हरणाय रावण भर्त्सनम् क्रुधस्य रावणस्य वस्वैस्तत्पुच्छ मावेष्टय तद्दाहा ज्ञापनम् ज्वलितेन पूच्छेन हनुमत- लङ्कादहनं--पुच्छस्य व समुद्रे. निर्वापः राम समीपमेत्य सीता वृत्तश्रावणम् । ५९-६९ सुग्रीवहनूमत्सहिंतानां रामादीनां लङ्काभियानम्-विभीषणेन रावणस्य सीताहरण गर्हितः कर्मणः निवारणम-रावणस्य विभीषण तर्जनम् -- विभीषणस्य भातृ पक्षं त्यक्त्वा रामाश्रयम् नलस्य समुद्रसेतु बन्धनम्