पृष्ठम्:रामकथामञ्जरी.pdf/७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

Anus विलाप रामस्य, वनवासान्निवारणम् -रामस्य तदाश्वासनम्-तदाज्ञा प्राप्तिः। रामस्य सीता समागमः तद्वनगमन निश्चयं श्रुत्वा सीतायाः सहगमानायाग्रहः रामेण तस्यै सहगमनायानुज्ञापनम् । लक्ष्मणस्य रामानुगमनाय प्रार्थनम् रामेण तत्सम्बोधनम् अन्ते रामेण तत्प्रार्थन स्वीकरणम्- रामस्य गुह विषय : प्रापणम्- रामानुगतस्य. सुमन्त्रस्य निवर्तनम् --- रामस्य भरद्वाजाश्रमात् : चित्रकूट प्रापणम् -दशरथस्य मरणम्-दूतैः भरतस्य मातृ कुलादानयनम् भरतस्य विलापः केकेय्या धिक्करणम्-कौशल्या भरतयो राम सविधासन विषये सम्वादः- भरतेन प्रजा समर्पितस्य राज्यस्यास्वीकरणम् --पित्रोर्घदैहिकादनन्तरं ससैन्यस्य भरतस्य राम प्रतिनिवर्तताय वनगमम् - राम भरत सङ्ग- मनम् पितु मरण वृत्तं श्रुत्वा रामस्य शोकः-भरतेनातिप्रार्थितस्यापि रामस्य वनवासावधिमसमाप्यः योध्यां प्रति निवर्तनास्वीकरणम्- राम पादुके आदाय भरतस्य तयोरेव राज्या पदारोपणमा -रामस्य चित्रकूट त्यागः५.४४ आरण्यकाण्डम् रामस्य दण्डकारण्य - प्रविश्यागत्स्येन समागमः - तस्माद्रामस्यास्त्र प्रापतिः-ततःप्रस्थाय पञ्चवटी प्रापणम् --राम रूप मुग्धायाः शूर्प णखायाः तत्समीपमागत्य परिणयाय कथनम् ----क्रुद्धेन लक्ष्मणेन तन्ना- सिका कर्ण छेद:--विलपन्त्यास्तस्याः खर दूषण समीपे गत्वा तयोरूते- जनम्- रामेण युद्धे तयोर्वधः-रावणस्य मारीचाय मृगरूप मास्थाय सीता हरणाया देश:---सीता प्रलोभनाया गतस्य मारीचस्य रामेण वधः- मृगस्य चीत्कारेण राम मृत्यु शङ्किते लक्ष्मणे सीता विहार गते पश्चात्