पृष्ठम्:रामकथामञ्जरी.pdf/८६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

णम. किं करिष्यामि भद्रं वः किं वा युक्त मनन्तरम् ।।५।। कुम्भकर्णः प्रचुक्रोध वचनं चेदमब्रवीत् । १६ अहं समीकरिष्यामि हत्वा शत्रु स्तवानघः ॥६॥ विभीषणस्यो- निशाचरेन्द्रस्य निशम्य वाक्यं- पदेशस्य राव- स कुम्भकर्णस्य च गर्जितानि । णेनास्वीकर- विभीषणो राक्षस-राज-मुख्य- णम्। मुवाच वाक्यं हितमर्थ-युक्तम् ॥७॥ यावन्न लङ्कां समभिद्रवन्तिः वली-मुखाः पर्वत-कूट-मात्राः। दंष्ट्रायुधाश्चैव नखायुश्चाश्च प्रदीयतां दाशरथाय मैथिली ॥८॥ यावतन्न गृहन्ति शिरांसि बाणा- रामेरिता राक्षस पुङ्गवानाम् वज्रोपमा वायु-समान वेगा: (प्रचुरोध ) संक्रुद्धः । (समीकरिष्यामि ) सम्पादयिष्यामि कार्यप्रिति शेषः । (अर्थयुक्तम् ) वास्तवार्थम् । ( वलीमुखाः ) वानर । ( पर्वतकूटमात्र) पर्वत-शिखर-सद्शाः । (राष्ट्राः ) एवं (आयुधानि ) येषां ते! ( रामेरिताः ) राम-तिताः । ( नानाम् ) श्रेष्ठानाम्