पृष्ठम्:रामकथामञ्जरी.pdf/८७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

प्रदीयतां दाशरथाय मैथिली ।।९।। बृहस्पते स्तुल्य-मतेर्वच स्तन्निशभ्य यत्नेन विभीषणस्य ततो महात्मा वचनं घभाषे तत्रेन्द्रजिन्नैर्ऋत-योध-मुख्यः ॥१०॥ त्रिलोक-नाथो ननु देव-राजः शक्रो मया भूमि-तले निविष्टः । कथं नरेन्द्रात्मजयोर्न शक्तो मनुष्ययोः प्राकृतयोः सुवीर्यः ॥११॥ ततो महार्थं वचनं बभाषे विभीषणः शस्त्र भृतां वरिष्ठम् । न तात मन्त्रे तव निश्चयोऽस्ति बाल स्त्वमद्याप्यविषड़-बुद्धिः ॥१२॥ सुनिविष्टं हितं वाक्यमुक्तवन्तं विभीषणम् । नैनात-बाधमुख्या) राक्षस-सेनापतिः ! भूमितले निविष्टः स्वर्गात् प्रध्याव्य भूमौ बन्दीकृतः । ( न शक्तः ) निग्रह कर्तु- मिति शेषः । (प्राकृतयः) साधारशाया: । ( वरिष्धन ) श्रेष्ठम् । ( अविपछि) संप्राप्त-बाना-परिपाकचित्तः (सुनिविष्टम् ) सुनिविटातिरयम् ।