पृष्ठम्:रामकथामञ्जरी.pdf/८५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

युद्धकाण्डम् रामस्य हनु- श्रुत्वा हनुमतो वाक्यं यथावदभिभाषितम् । मत्प्रशंसा रामः प्रीति-समायुक्तो वाक्ययुत्तरमब्रवीत् ॥१॥ " कृतं हनुमता कार्य सुमहद्भुविदुर्लभम् मनसापि यदन्येन न शक्यं धरणीतले" ॥२॥ इत्युक्त्वा प्रीति-संदृष्टो राम स्तं परिपस्वजे । रामस्य लंका- जगाम स च धर्मात्मा ससैन्यो दक्षिणां दिशम् ऽभिधानम् तत्र सागरमासाद्य वासमाज्ञापयत्तदा ।।३।। लङ्कायां तु कृतं कर्म घोरं दृष्ट्वा भयावहम् रावण य. राक्षसेन्द्रो हनुमता शक्रेणैव महात्मना । मन्त्रि मध्ये अब्रवीद्राक्षसान् सर्वान् हिया किञ्चिदवाङ्मुखः ।। विचारः । धर्षिता च प्रविष्टा च लङ्का दुष्प्रसहा पुरी। तेन वानर-मात्रेण दृष्टा सीता च जानकी। कर्तुमितिशेषः ललैन्यः) (हिन्याः) लज्जया । (अवा मुख:) अधोमुखः । ( चर्षिता आक्रान्ता, वानर मात्रा का कक्षा मानुषाणाम् इति भावः ।