पृष्ठम्:रामकथामञ्जरी.pdf/६३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

त्वं तु लुब्धः प्रमत्तश्च भयं यो नावबुध्यसे ॥१९॥ रामस्य तु विशालाक्षी पूर्णेन्दु-सदृशानना। सीता भार्या वरारोहा वैदेही तनुमध्यमा ॥२०॥ तवानुरूपा भार्या सा त्वं च तस्याः पतिर्वरः। विरूपिताहं क्रूरेण लक्ष्मणेन महाभुज ॥२१॥ ततः शूर्पणखा-वाक्यं तच्छ्रुवा रोमहर्षणम् । रावणास्य ददर्श नियताहारं मारीचं नाम रावणः । मारीचाय क्रुद्धश्चतमिदवाक्यमब्रवीद्वाक्य-कोविदः ॥२२॥ सीताहरणाय "चतुर्दशसहस्राणि रक्षसामुग्र-तेजसाम् । निहतानि शरैस्तीक्ष्णैर्मानुषेण पदातिना ||२३|| अस्य भार्यां जनस्थानात्सीतां सुर-सुतोपमाम् आनयिष्यामि विक्रम्य सहायस्तत्र मे भव" २४॥ मारीचस्यराव प्रत्युवाच महाप्राज्ञो मारीचो राक्षसेश्वरम् । ण-निवारणम् "सुलभाः पुरुषा राजन् सततं प्रियवादिनः( पूर्णेन्दुसदृशं ) पूर्णचन्द्रतुल्यम् (भाननं ). मुखं यस्याः सा ! (रोम-हर्षणम् ) रोमाञ्चकरम् । ( पदातिना.) एकेन मानुषेण स्थस्था- नां सहनशी रक्षसां बघ इति विस्मयकरम् ! (सुरसुतीपमाम् ) न्या तुल्याम् । ( मानयिष्यादि) श्रामिदम्, पानेष्यामि।