पृष्ठम्:रामकथामञ्जरी.pdf/६२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

लक्ष्मणेन ततस्तु सा राक्षस-सङ्घ-संवृतं, शूर्पणखा- खरं जनस्थान-गत विरूपिता। नासिकाछेदः उपेत्य तं भ्रातरमुग्र-दर्शनं, पपात भूमौ गगनाद्यथाशनिः ॥१३ स्वभ्रात्री-समी-तां तथा पतितां दृष्ट्वा विरूपां शोणितोक्षिताम् पे गत्वा तस्याः ततस्तद्राक्षसं सैन्यं घोर-वर्मायुध-ध्वजम् । विलापः निर्जगाय जनस्थनान्महानादं महाजवम् ॥१४॥ रामोऽपिचारयश्चक्षुः सर्वतो रण-पण्डितः । ददर्श स्वर-सैन्यं तद् युद्धायाभिमुख गतः ॥१५॥ रामस्य खर सत्वरं सच संक्रुद्धो मण्डलीकृतकार्मुकः । दूयणाभ्यां ससर्ज निशितान् वाणान् शतशोऽध सहस्रशः ॥१६॥ म चतुर्दशसहस्राणि रक्षसा भीम-कर्मणाम्। हतान्येकेन रामेण मानुषेण महात्मना ।।१७।। शूर्पणासाया- ततः शूर्पणखा दीक्षा रावर्ण लोक-रावणम् । रावण-समीपे अमात्य-मध्ये संक्रुद्धा परुषं वाक्यमब्रवीत् ॥॥१८॥ गत्वा स्वदशा - " चतुर्दशसहस्राणि रक्षसां क्रूर-कर्मणाम् । वर्णनम् हतान्येकेन रामेण स्वरश्च सह-दूषणः ।विच्छिन्न कर्णनासिकात्वाद् विरूपत्वम् (गगनात्) : प्रकाशात (ोगिताक्षिताम) रुधिराम् । (रण पतितः ) रण-कर्मनिपुण धनुषाकर्णाकर्षणेन (मबहला- (क-रावणम ) लोक-अयप्रदम् ।