पृष्ठम्:रामकथामञ्जरी.pdf/६०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

आरण्यकाण्डम्

प्रविश्य तु महारण्यं दण्डकारण्ययात्मवान् । रामस्य ददर्श रामो दुर्धर्षस्तापसाश्रम-मण्डलम् ॥१॥ दण्डकारण्य अन्नबीद्वचनं वीरो लक्ष्मणं लक्ष्मि-वर्धनम् । प्रवेशः "बहिर्लक्ष्मण निष्क्रामत्यगस्त्यो भगवानृषिः" ||२|| एवमुक्त्वा महाबाहुरगस्त्यस्य महात्मनः ।। जग्राहापततस्तूर्णं पादा स रघु-नन्दनः ।।३।। प्रतिगृह्य च काकुत्स्थमर्चयित्वासनोदकैः । पूजयित्वा यथाकामं ततेोऽगस्त्यस्तमब्रवीत् ।।४।। रामस्त्वागत्या- "इदं दिव्यं सहचाप हेम-वन विभूषितम् । दस्त्र-प्राप्ति: जयाय भतिगृहीष्व व वज-धरो यथा एवमुक्त्वा महातेजाः समस्तं तद्वरायुधम् । दत्वा रामाय भगवानगस्त्यः पुनरब्रवीत् ।।६।।(आत्मवान ) धैर्यवान् । (तापलाना ) तपस्विमामाश्रमसमूहम् । भापलतः ) अाश्रमादाच्छतः । (प्रतिगृह्य ). उत्थापन-पूर्वकमालिङ्गाय