पृष्ठम्:रामकथामञ्जरी.pdf/५९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

आरुरोह रथं हृष्टः शत्रुघ्न-सहितस्तदा । नन्दि-प्रामं ययौ तूर्णं शिरस्यादाय पादुकाम् ॥१९५।। तन्नैवचावसद्धीरः ससैन्यो भरतस्तदा । स वालव्यजनं छन्नं धारयामास च स्वयम् ॥१९६।। ततस्तु भरतः श्रीमानभिषिच्यार्य-पादुके । तदधीनस्तदा राज्यं कारयामास सर्वदा ॥१९॥ रामस्य चित्र-तस्मादन्यत्र गच्छामि इति सञ्चिन्त्य राघवः । कूटत्यागः प्रातिष्ठत स वैदेह्या लक्ष्मणेन च सङ्गतः ॥१९८॥प्रतिहत ) प्रस्थित